समाचारं

जेम्स् ओलम्पिकक्रीडायां न्यूनातिन्यूनं ३०० अंकाः, १२५ रिबाउण्ड्, १२५ असिस्ट् च प्राप्तवान्! इतिहासे प्रथमः व्यक्तिः !

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के प्राप्तानां समाचारानुसारं केचन माध्यमाः ओलम्पिकक्रीडायां जेम्स् इत्यस्य अभिलेखः अस्ति इति अवदन् अर्थात् ओलम्पिकक्रीडायां तस्य त्रयः अपि प्रमुखाः आँकडा: १०० अतिक्रान्ताः इति तथा च न केवलं १०० तः अधिकं, सः ३०० तः अधिकं अंकं अपि प्राप्तवान्! जेम्स् ओलम्पिक-इतिहासस्य प्रथमः खिलाडी अस्ति यः न्यूनातिन्यूनं ३०० अंकं, १२५ रिबाउण्ड्, १२५ असिस्ट् च प्राप्तवान् ।

अमेरिकीपुरुषबास्केटबॉलदलस्य इतिहासे जेम्स् इत्यस्य रिबाउण्ड् अपसारिताः अपि केवलं १०० अंकानाम् आधारेण गणितस्य स्कोरस्य आवश्यकता नास्ति १०० अंकाः सहायताः च । सामान्यतया ये उत्तमं स्कोरं कुर्वन्ति तेषां सहायताः न्यूनाः भविष्यन्ति, येषां सहायताः महतीः सन्ति तेषां अंकाः न्यूनाः भविष्यन्ति तथापि यदा जेम्स् स्कोरिंग् क्षेत्रे दलस्य इतिहासे द्वितीयः अस्ति, तदा सः सहायतासु अपि द्वितीयः अस्ति ।

जेम्स् अत्यन्तं बहुमुखी अस्ति, अतः सः अगस्तमासस्य ९ दिनाङ्के सर्बियाविरुद्धं अमेरिकीपुरुषबास्केटबॉलदलस्य नेतृत्वं कर्तुं त्रिगुण-द्विगुणस्य उपयोगं कृतवान् । ओलम्पिक-क्रीडायां त्रि-द्विगुण-क्रीडा अतीव कठिना भवति 2012. जेम्स् एव तत् प्राप्तवान् ओलम्पिक-क्रीडायां त्रिगुण-द्विगुणम् अपि अभवत्, अस्मिन् समये जेम्स्-इत्यनेन अपि त्रिगुण-द्विगुणं प्राप्तम्, इतिहासे एकमात्रः खिलाडी यः ओलम्पिक-क्रीडायां एकादशाधिकं त्रि-द्विगुणं प्राप्तवान् । नवीनतमवार्ता : जर्मनीदेशस्य विरुद्धं सर्बियादेशस्य विजये जोकिच् ओलम्पिक-इतिहासस्य चतुर्थः त्रिगुण-द्विगुणः इतिहासे च पञ्चमः ओलम्पिक-त्रि-द्विगुणः अभवत्

अपि च, जेम्स् आक्रामकरूपेण रक्षात्मकरूपेण च एकीकृतः अस्ति तस्य कुल-चोरी इतिहासे प्रथमस्य समीपे एव अस्ति, तस्य खण्डाः अपि विशेषतया प्रबलाः सन्ति । जेम्स् न केवलं रक्षात्मके अन्ते चोरीं कर्तुं शक्नोति, सः केन्द्ररूपेण अपि उपयोक्तुं शक्नोति, इतिहासस्य शीर्षदशसुपरकेन्द्रस्य, दण्डक्षेत्रे लीगस्य प्रथमक्रमाङ्कस्य खिलाडी च जोकिच् इत्यस्य रक्षणं एकहस्तेन कर्तुं शक्नोति जेम्स् इत्यस्य जोकिच् इत्यस्य रक्षणं अमेरिकीपुरुषबास्केटबॉलदलस्य सर्बियादेशं विपर्ययितुं समर्थस्य महत्त्वपूर्णकारणेषु अन्यतमम् आसीत् सः डेविस् इत्यस्मात् अपेक्षया जोकिच् इत्यस्य रक्षणे अपि उत्तमः आसीत् ।