समाचारं

चेल्सी प्रीमियरलीगतः विङ्गरस्य हस्ताक्षरार्थं बहु धनं व्ययति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेड्रो नेटो इत्यस्य बहवः प्रस्तावकाः सन्ति, सः तदर्हति। यद्यपि सः पार्श्वे एव समयं यापयति स्म तथापि पुर्तगाल-अन्तर्राष्ट्रीयः गतसीजनस्य वुल्व्स्-क्लबस्य कृते प्रभावं कृतवान्, नव-सहायतां दत्त्वा २० लीग-क्रीडासु द्विवारं गोलं च कृतवान् उत्तरलण्डन्-क्लबस्य आर्सेनल-टोटनहम्-क्लबयोः अस्य विङ्गरस्य विषये रुचिः आसीत्, परन्तु चेल्सी-क्लबः २४ वर्षीयस्य कृते दौडं जित्वा विजयं प्राप्तवान् इति दृश्यते । एतेन कदमेन बहवः जनाः अप्रत्याशितरूपेण गृहीताः । आम्, नेटो अस्मिन् ग्रीष्मकाले वुल्फ्स्-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-क्लब-देशं त्यक्त्वा गन्तुं अपेक्षितम् आसीत्, परन्तु चेल्सी-क्लबः पुर्तगाली-देशस्य स्ट्राइकर-क्लबस्य उपरि स्प्लैश-आउट्-इत्यस्य विषये अल्पाः एव भविष्यवाणीं करिष्यन्ति स्म, यतः सम्प्रति तेषां प्रीमियर-लीग्-क्रीडायां सर्वाधिकं प्रफुल्लित-दलेषु अन्यतमम् अस्ति एतत् कदमम् अधिकं भ्रान्तिकं भवति यत् ब्लूस्-क्लबस्य पूर्वमेव अनेकाः क्रीडकाः सन्ति ये नेटो-सदृशे एव स्थाने क्रीडितुं शक्नुवन्ति ।

यदि एन्जो मारेस्का यथा अपेक्षितं तथा ४-३-३ रूपेण निरन्तरं भवति तर्हि दक्षिणपक्षस्य स्थानं पूर्वमेव मडुएक्, कोल पामर च सम्यक् आच्छादितम् अस्ति । सम्भवति यत् मारेस्का ४-२-३-१ इत्यनेन सह गत्वा उत्तरस्य १० क्रमाङ्कस्य स्थाने उपयोगं कर्तुं शक्नोति, परन्तु तदपि चेल्सी इत्यस्य विकल्पानां अभावः नास्ति; नेटो इत्यस्य चोट-इतिहासः अपि चिन्ताजनकः अस्ति । २०२०-२१ ऋतुतः आरभ्य विविधकारणात् सः कदापि एकस्मिन् ऋतौ २० अधिकानि लीगक्रीडाः न क्रीडितः, २०२१ तमस्य वर्षस्य एप्रिलमासात् आरभ्य सः १०० अधिकानि क्रीडाः अपि त्यक्तवान् तत् उक्त्वा यदा स्वस्थः भवति तदा नेटो एकः विनाशकारी विङ्गरः अस्ति यः प्रीमियरलीगस्य सर्वोत्तमेषु अन्यतमः इति दावान् कर्तुं शक्नोति।