समाचारं

ओलम्पिक-कांस्यपदकस्य जर्मनीदेशस्य प्रतिशोधं सर्बियादेशः! जोकिच् ५ सेनापतयः पुनः सजीवं करोति, विस्फोटं च करोति, जर्मनीदेशस्य द्वय-कोर-मन्दता

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के बीजिंगसमये जर्मनीदेशः पेरिस् ओलम्पिकक्रीडायां पुरुषबास्केटबॉलक्रीडायां कांस्यपदकक्रीडायां सर्बियादेशस्य सामनां कृतवान् । अस्मिन् क्रीडने सर्बियादेशः सम्पूर्णे क्रीडायाम् अग्रतां निर्वाहितवान् । विशेषतः यदा प्रथमे क्वार्टर् मध्ये ९ अंकैः अग्रतां प्राप्तवन्तः तदा ते जर्मनीदेशाय किमपि अवसरं न दत्तवन्तः । अन्तिमत्रिमासे अपि ते बिन्दुअन्तरं विस्तारयन्ति स्म, अन्ततः ९३-८३ इति स्कोरेन विजयं प्राप्य कांस्यपदकं प्राप्तवन्तः, गतवर्षस्य विश्वकपस्य प्रतिशोधं सम्पन्नवन्तः

अस्मिन् क्रीडने जोकिच् इत्यस्य प्रदर्शनम् अद्यापि परिपूर्णम् आसीत् । यतः प्रथमे पञ्चमे च पिक-एण्ड्-रोल्-क्रीडायां तेषां समाधानं नास्ति, भवेत् ते स्वयमेव स्कोरं कुर्वन्ति वा स्वसहयोगिनां सहायतां कुर्वन्ति वा, सः अतीव सुचारुः अस्ति सः सर्बिया-देशस्य निरपेक्षः सामरिकः धुरी अस्ति जोकिच् इत्यस्य सम्पूर्णे क्रीडने १९+११+११ इति आँकडा, रक्षात्मके अन्ते दमनं च, तस्य व्यापकं प्रदर्शनं निर्वाहयितुं शक्नोति स्म

जोकिच् इत्यस्य नेतृत्वे तस्य अतिरिक्तं अन्ये पञ्च जनाः द्विगुणरूपेण गोलं कृतवन्तः, यथा अव्रमोविच्, बोग्दानोविच्, पेट्रुशेव्, मलिन्कोविच्, मिसिच् च यदा ते द्विगुणं आकङ्क्षं मारयन्ति तदा अपि तेषां समग्रं शूटिंग् प्रतिशतं अद्यापि अतीव अधिकम् अस्ति । अन्येषु शब्देषु आन्तरिकबाह्यरेखाभ्यां निरन्तरं दमनस्य अन्तर्गतं जर्मनीदेशः तत् निवारयितुं न शक्नोति । किन्तु जर्मनीदेशेन जोकिच् इत्यस्य द्विगुणं दलं कर्तव्यम् आसीत्, परन्तु अन्ये क्रीडकाः तस्मिन् अतीव कुशलाः आसन् यत् ते अमेरिकादेशं निराशाजनकस्थितौ धकेलितुं समर्थाः अभवन् ।