समाचारं

न्यूनातिन्यूनं सप्तसु आँकडासु जेम्स् दलस्य प्रथमस्थानं प्राप्तवान्! उन्नतदत्तांश ओलम्पिकक्रीडायां शीर्षद्वयम्!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं केचन विशेषज्ञाः अस्मिन् ओलम्पिक-क्रीडायां अमेरिकी-दलस्य मुख्य-आँकडानां जेम्स्-क्रमाङ्कनं गणितवन्तः, घोषितवन्तः च तेषु पञ्च सम्पूर्ण-दलेन श्रेणीकृताः आसन्! स्कोरिंग्, रिबाउण्ड्, असिस्ट् इत्यादीनां त्रीणि मूलभूताः आँकडानि समाविष्टानि अर्थात् अमेरिकनपुरुषबास्केटबॉलदलस्य स्कोरिंग् लीडरः, असिस्ट् लीडरः, रिबाउण्ड् लीडरः च जेम्स् अस्ति

तदतिरिक्तं जेम्स् इत्यस्य उच्चस्तरीयाः आँकडानि अपि अमेरिकीदले प्रथमानि इति मीडिया-समाचाराः सन्ति । एमवीपी-संभावनायाः दृष्ट्या जेम्स् न केवलं दलस्य प्रथमः, अपितु ओलम्पिक-क्रीडायां प्रथमः अपि अस्ति, सर्वदा प्रथमः च अस्ति । अन्ततः, जेम्स् न्यूनातिन्यूनं सप्तसांख्यिकीयेषु दलस्य प्रथमस्थानं प्राप्नोति, ओलम्पिकक्रीडायां च शीर्षद्वयेषु त्रीणि स्थानं प्राप्नोति (MVP संभाव्यता, उन्नतसांख्यिकी, सहायता)

अन्तिमपर्यन्तं जेम्स् इत्यस्य त्रयः प्रमुखाः आँकडा: सन्ति : ७१ अंकाः, ३५ रिबाउण्ड्, ४१ असिस्ट् च, एते सर्वे अमेरिकनपुरुषबास्केटबॉलदले प्रथमस्थाने सन्ति सः ११४ निमेषेषु कुलम् २९ गोलानि कृतवान्, उभयवर्गेषु दलस्य प्रथमस्थानं प्राप्तवान् । अमेरिकीपुरुषबास्केटबॉलदले जेम्स् प्रथमः नास्ति यत् गृहीतस्य शॉट्-सङ्ख्यायां, तस्य शूटिंग्-प्रतिशतम् विशेषतया अधिकः अस्ति, ६०% अधिकः

अमेरिकनमाध्यमेन HoopsHype इत्यनेन ओलम्पिकपुरुषबास्केटबॉलस्पर्धायां अद्यावधि सर्वेषां क्रीडकानां उच्चस्तरीयं RAT-क्रमाङ्कनं प्रकाशितम्, जोकिच् ३९.३९ इति क्रमेण प्रथमस्थानं प्राप्तवान्, जेम्स् ३१.९८ इति क्रमेण द्वितीयस्थानं प्राप्तवान् । तृतीयः श्रोडरः ३०.५०, चतुर्थः अलेक्जेण्डरः ३०.४८ । एते एव चत्वारः क्रीडकाः ३० वर्षीयाः सन्ति । शीर्षदशः सन्ति : जोकिच्, जेम्स्, श्रोडरः, अलेक्जेण्डर्, वैग्नर् जूनियर, वोन्बन्यामा, एण्टेटोकौन्म्पो, बोग्डानोविच् बैरेट्, डुराण्ट् । शीर्षदशसु केवलं जेम्स्, डुराण्ट् च अमेरिकनक्रीडकाः सन्ति शीर्षपञ्चदशसु एडवर्डस् ११ तमे, डेविस् १३ तमे, बुकरः १४ तमे स्थाने च सन्ति, परन्तु करी नास्ति । १५ तमे स्थाने स्थितः काबोक्लो एनबीए-क्रीडकः नास्ति ।