समाचारं

२-० ! शेन्हुआ नान्टोङ्ग्-इत्येतत् पराजितवान्, दलस्य मुख्यः विदेशीयः खिलाडी च चोटितः अभवत्, परन्तु सौभाग्येन फर्नाण्डोः उत्तमं प्रदर्शनं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १० दिनाङ्के बीजिंग-समये सायं चीनीयसुपरलीग्-क्रीडायाः २२ तमे दौरस्य मध्ये शङ्घाई-शेनहुआ-क्रीडायाः गृहे नान्टोङ्ग-झियुन्-क्रीडायाः सामना अभवत् । प्रथमे अर्धे शाङ्घाई-शेन्हुआ-क्लबस्य निरपेक्षः लाभः आसीत्, विदेशीयक्रीडकद्वयं च एकं गोलं कृत्वा प्रथमार्धे शाङ्घाई-शेनहुआ-क्लबस्य ३-० अग्रतां प्राप्तवती

अयं बहु भिन्नः क्रीडा इति न संशयः । चीनीसुपरलीग्-क्रीडायाः इतिहासे शाङ्घाई-शेनहुआ-नगरं चीनीय-सुपर-लीग्-क्रीडायां नान्टोङ्ग-विरुद्धं कदापि न पराजितम् । अपि च, विगतत्रिषु क्रीडासु शाङ्घाई-शेनहुआ-क्लबः प्रतिद्वन्द्वीनां विरुद्धं स्वच्छपत्राणि धारयति । अन्येषु शब्देषु, नान्टोङ्ग-दलः कदापि शङ्घाई-शेनहुआ-दलस्य द्वारं न भग्नवान् भवान् मन्यते यत् एतत् दुःखदं वा न वा।

सम्प्रति यद्यपि चीनीयसुपरलीग्-क्रीडायां शाङ्घाई-शेन्हुआ-नगरं द्वितीयस्थानं प्राप्नोति तथापि समग्रतया तेषां कृते अन्तिम-चैम्पियनशिप-कृते शाङ्घाई-हाइगङ्ग-नगरेण सह स्पर्धां कर्तुं अद्यापि अतीव कठिनम् अस्ति अस्मिन् आधारेण यावत् यावत् शाङ्घाई शेन्हुआ लीगे द्वितीयस्थानं निर्वाहयितुं शक्नोति तावत् वस्तुतः अतीव उत्तमः विकल्पः अस्ति । अतः अस्मिन् क्रीडने शाङ्घाई शेन्हुआ नान्टोङ्ग इत्यादीनां प्रतिद्वन्द्वीनां सम्मुखीभवति, यावत् सः विजयं सुनिश्चितं कर्तुं शक्नोति।