समाचारं

"क्रोम अयस्क" "निम्बू" इत्येतयोः आयातनिर्यातयोः नूतनस्य पाश्चात्य-समुद्र-गलियारस्य सशक्तिकरण-मार्गं दृष्ट्वा।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमाः सीमाशुल्क-आँकडाः दर्शयन्ति यत् प्रथमसप्तमासेषु मम देशस्य पूर्वीय-मध्य-पश्चिम-प्रदेशाः, ईशान-प्रदेशाः च स्वस्व-भौगोलिक-लक्षणानाम् पूर्ण-क्रीडां दत्तवन्तः, विदेश-व्यापारे समग्र-वृद्धिं च प्राप्तवन्तः |. तेषु, नवीनपश्चिमभूमि-समुद्रगलियारस्य संगठनस्य परिचालनकेन्द्रस्य च रूपेण चोङ्गकिङ्ग्-नगरं पूर्वतः पश्चिमपर्यन्तं उभयदिशि परस्परं समर्थयति, देशे विदेशे च भूमि-समुद्रयोः नूतनरूपेण सम्बध्दयति इति एतत् रसद-चैनलम् विकसितुं प्रयतते बृहत्नगराणि, बृहत्ग्रामीणक्षेत्राणि, बृहत्जलाशयक्षेत्राणि च सम्बध्दयति आर्थिकगलियारा । अतः,चोङ्गकिंगः स्वस्य विशेषताउद्योगानाम् अनुकूलनार्थं उन्नयनार्थं च नूतनपश्चिमभूमि-समुद्रगलियारस्य उपयोगं कथं करोति तथा च अग्रे अधिकाधिकं स्थिरतया गच्छति?

क्रोम-अयस्कस्य एषः समूहः यः अधुना एव जुलैमासे चोङ्गकिंग-उद्यान-बन्दरे आगतः, सः दक्षिण-आफ्रिका-देशात् आगतः अस्ति, महत्त्वपूर्ण-रणनीतिक-संसाधनत्वेन ।धातुविज्ञान, रासायनिक, दुर्दम्य उद्योगेषु क्रोम-अयस्कस्य बहुधा उपयोगः भवति. चोङ्गकिङ्ग्-नगरं क्रोम-अयस्कस्य तुल्यकालिकरूपेण महतीं माङ्गं विद्यमानं निर्माणकेन्द्रम् अस्ति, दीर्घकालं यावत् एतेषां आयातितानां खनिजपदार्थानाम् परिवहनं नदी-समुद्रयोः माध्यमेन भवति, यत् न केवलं समयग्राही अपितु महत् व्ययः अपि भवतिपूर्वं समुद्रं पारं कृत्वा याङ्गत्से नदीं गृहीत्वा ततः अन्तःस्थं प्रविष्टुं भवति स्म, अधुना एकः पेटी सीमाशुल्कनिष्कासनार्थं सीधा चोङ्गकिङ्ग्-नगरं गन्तुं शक्नोति, चोङ्गकिङ्ग्-नगरे आधुनिक-निर्माण-उद्यमानां त्वरित-विकासस्य आवश्यकतानां पूर्तये, नवीन-पश्चिम-भूमि-समुद्र-गलियारा महत्त्वपूर्णं समर्थनं प्रदाति