समाचारं

"शंघाई ग्रीष्मकाल" अन्तर्राष्ट्रीय उपभोग ऋतु गुणवत्ता जीवन उत्सव उद्घाटन

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शंघाई ग्रीष्मकालीन" अन्तर्राष्ट्रीय उपभोगस्य ऋतुः पूर्णतया प्रचलति गुणवत्ता उपभोगस्य अधिकं प्रचारार्थं "शंघाई ग्रीष्मकालीन" अन्तर्राष्ट्रीय उपभोगस्य ऋतुः गुणवत्ता जीवन महोत्सवस्य आधिकारिकरूपेण आरम्भः अभवत्, यत्र अन्तर्राष्ट्रीयसौन्दर्यकार्निवलः, स्वर्णः, आभूषणमहोत्सवः, इत्यादीनां श्रृङ्खलानां प्रारम्भः अभवत् । तथा शहरी क्रीडा क्रियाकलाप। ९ अगस्तस्य सायं २०२४ तमस्य वर्षस्य "शंघाई-ग्रीष्मकालस्य" अन्तर्राष्ट्रीय-उपभोक्तृ-ऋतु-गुणवत्ता-जीवन-महोत्सवस्य उच्च-स्तरीय-ब्राण्ड्-सदस्यता-मासस्य क्रियाकलापस्य अपि आधिकारिकतया आरम्भः अभवत्

प्रक्षेपणसमारोहे २०२४ तमस्य वर्षस्य जनवरीतः जुलैमासपर्यन्तं शङ्घाई-नगरस्य प्रथमस्य भण्डारस्य आर्थिकविकासस्य प्रवृत्तिः प्रकाशिता । तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं शाङ्घाईनगरे ७७० नवीनाः प्रथमभण्डाराः उद्घाटिताः, यत् गतवर्षस्य समानकालस्य तुलने १६.५% वृद्धिः अभवत् ।

२०२४ तमे वर्षात् आरभ्य शाङ्घाई-नगरस्य प्रथमा भण्डार-अर्थव्यवस्था सकारात्मकवृद्धिं निरन्तरं दर्शयति । परिमाणस्य वृद्धेः अतिरिक्तं प्रथमभण्डारस्य आकारः अपि वर्धमानः अस्ति, यत्र विश्वे ५ प्रथमभण्डाराः, एशियायां ४ प्रथमभण्डाराः, चीनदेशे (मुख्यभूमिः) १०० प्रथमभण्डाराः च सन्ति -वर्षे । अन्तर्राष्ट्रीयब्राण्ड्-प्रथम-भण्डाराः मुख्यतया अमेरिकन-जापानी-ब्राण्ड्-रूपेण सन्ति, इटालियन-ब्राण्ड्-मध्ये अधिका वृद्धिः दृश्यते । व्यावसायिकवितरणस्य दृष्ट्या भोजनव्यापारस्य प्रथमभण्डारः वर्षे वर्षे १७.९% वर्धितः, खुदराव्यापारस्य प्रथमभण्डारः च वर्षे वर्षे ३१% वर्धितः

प्रक्षेपणसमारोहे जिंग'आन्-मण्डलेन २०२४ तमे वर्षे "जिंग'आन्-नगरे ग्रीष्मकालस्य आनन्दं लभत" इति प्रथम-भण्डार-नक्शा अपि प्रकाशितम्, यत्र १४५ प्रथम-भण्डाराः प्रारब्धाः । नगरस्य केचन प्रमुखाः उपभोक्तृ-स्थलानि, यथा प्लाजा ६६ तथा जिन्काङ्ग-मण्डारिन् प्लाजा, "शंघाई-ग्रीष्मकालीन" गुणवत्ता-जीवन-महोत्सवस्य उच्च-स्तरीय-ब्राण्ड्-सदस्यता-मासिक-क्रियाकलापानाम् श्रृङ्खलां प्रकाशितवन्तः

वार्ताकारं पश्यन्तु : लियू यिरान्

सम्पादकः लियू यिरान्

सम्पादकः ली पेङ्ग