समाचारं

डिङ्गडोङ्गस्य किराणां शॉपिङ्गं लाभप्रदं भवति, परन्तु अद्यापि अग्रे आव्हानानि सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य ७ दिनाङ्के बीजिंगसमये डिङ्गडोङ्ग-मैकै-नगरेण २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदने ज्ञायते यत् डिङ्गडोङ्ग मैकै २०२१ तः परं सर्वोच्चं एकत्रिमासिकं शुद्धलाभं प्राप्तवान्, यत् ६७.१२६ मिलियन युआन् यावत् अभवत्, यत् गैर-जीएएपी मानकानां अन्तर्गतं मासे प्रायः ४.५ गुणानां वृद्धिः १०३ मिलियन युआन् आसीत् वर्षे प्रायः १२.७ गुणानां उदयः ।

तस्मिन् दिने आयोजिते सम्मेलन-कौले डिङ्गडोङ्ग-मैकै-संस्थायाः संस्थापकः मुख्यकार्यकारी च लिआङ्ग-चाङ्गलिन् अवदत् यत्, "२०१७ तमे वर्षे वयं स्वव्यापारस्य आरम्भात् सप्तवर्षेषु वयं ० तः १ यावत् गतवन्तः। वयं लाभप्रदतां प्राप्तवन्तः, वार्षिकसञ्चालनं च प्राप्तवन्तः 20 अरब युआनतः अधिकं राजस्वं प्राप्स्यति।

लिआङ्ग चाङ्गलिन् इत्यनेन उक्तं यत् डिङ्गडोङ्ग मैकै इत्यनेन तृतीयत्रिमासे तथा पूर्णवर्षे शुद्धलाभस्य व्यावसायिकपरिमाणस्य च अपेक्षाः अधिकाः कृताः सन्ति तथा च नॉन-जीएएपी तथा जीएएपी मानकानां अन्तर्गतं महत्त्वपूर्णं वर्षे वर्षे वृद्धिं प्राप्तुं शक्नोति .

अधुना एव अतीते द्वितीयत्रिमासे डिङ्गडोङ्गस्य किराणां शॉपिङ्ग् उत्पादस्य राजस्वं महामारीयाः समये स्तरं प्रति प्रत्यागतम्, सेवाराजस्वं "अन्यसञ्चालनराजस्वं" च एकत्रिमासिकस्य अभिलेखस्य उच्चतमं स्तरं प्राप्तवान्