समाचारं

विद्युत्विशालकायः सीपीआईसी किं चिन्तयति ?

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आर्थिक पर्यवेक्षकस्य संवाददाता वांग किङ्ग् सार्धवर्षस्य मौनस्य अनन्तरं "प्रशांतबीमासमूहः" पुनः एकवारं हाङ्गकाङ्ग-सूचीकृतौ कम्पनीद्वयं प्रारब्धवान् - Huadian International Power Co., Ltd. (अतः "Huadian International" इति उच्यते) तथा Huaneng International Power Co., Ltd . (अतः परं "हुआनेङ्ग अन्तर्राष्ट्रीय" इति उच्यते) .

२०२२ तमे वर्षे २०२३ तमे वर्षे च तियानकी लिथियम एच् शेयर्स् तथा एवरब्राइट् एनवायरनमेण्ट् एच् शेयर्स् इत्येतयोः सूचीकरणानन्तरं "पैसिफिक इन्शुरन्स ग्रुप्" इत्यनेन किमपि नवीनं कदमः न कृतः उल्लेखनीयं यत्, तियानकी लिथियमस्य हाङ्गकाङ्ग-शेयरस्य प्रारम्भिकसार्वजनिकप्रस्तावे आधारशिलानिवेशकस्य रूपेण, "प्रशांतबीमासमूहः" न केवलं अद्यापि अपेक्षितं उदारं प्रतिफलं न प्राप्तवान्, अपितु स्वस्य स्थानेषु पर्याप्तं प्लवमानहानिम् अपि प्राप्नोत्

यथा अस्मिन् समये स्वस्य बोलीं प्रारब्धवती शक्तिसूचीकृतकम्पनीयाः विषये, चीनप्रशांतबीमा (समूह) कम्पनी लिमिटेड (अतः परं "चाइना प्रशांतबीमा" इति उच्यते) इत्यनेन ८ अगस्तदिनाङ्के आर्थिकपर्यवेक्षकेन सह साक्षात्कारे उक्तं यत् तस्य भागधारकानुपातः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये शेयर-निर्गमस्य सूचीकृत-कम्पनीयाः अपेक्षया अधिकम् अस्ति । एतेषु कम्पनीषु चीन-प्रशान्त-बीमा-संस्थायाः निवेशः तस्य समग्र-इक्विटी-सम्पत्त्याः अत्यल्पः भागः अस्ति ।

"उद्योगविनियोगस्य उत्पादचयनस्य च दृष्ट्या कम्पनी समुचितविविधीकरणं निर्वाहयति, विविधनिवेशानां माध्यमेन पोर्टफोलियोस्य अस्थिरताजोखिमं न्यूनीकरोति, समग्रजोखिम-प्रतिफलन-अनुपातं च सुधारयति। व्यक्तिगतक्षेत्रे दावं कर्तुं किमपि न, कस्मिंश्चित् क्षेत्रे एकाग्रतां न करोति companies." China Pacific Insurance said, समग्रविभागस्य प्रदर्शनं कम्पनीयाः दीर्घकालीनमूल्यवृद्धेः उपरि निर्भरं भवति, न तु व्यक्तिगतसमूहानां अल्पकालीनवृद्धेः पतनस्य च उपरि।