समाचारं

१.४ कोटिजनसंख्यायाः सह उपभोगं चालयितुं अपि न शक्नोति? इदानीं व्यापारः किमर्थं कठिनतरः भवति ? ४ कारणानि सन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ फरवरी दिनाङ्के राष्ट्रियसांख्यिकीयब्यूरो "२०२१ राष्ट्रिय आर्थिकसामाजिकविकाससांख्यिकीयबुलेटिन्" इति प्रकाशितवान् । विज्ञप्तौ प्रकटितम् यत् राष्ट्रियसांख्यिकीयब्यूरो इत्यस्य प्रारम्भिकगणनानुसारं सम्पूर्णवर्षस्य सकलघरेलुउत्पादः (जीडीपी) ११४.३६७ अरब युआन् आसीत्, यत् पूर्ववर्षस्य तुलने ८.१% वृद्धिः अस्ति, यत् आधारेण प्रायः १७.७३ खरब अमेरिकी डॉलरस्य बराबरम् अस्ति औसतविनिमयदरः ।

२०२१ तमे वर्षे प्रतिव्यक्तिं वार्षिकं सकलराष्ट्रीयउत्पादं ८०,९७६ युआन् (प्रायः १२,६०० अमेरिकी-डॉलर्) आसीत्, यत् पूर्ववर्षस्य अपेक्षया ८.०% वृद्धिः अभवत् । सकलराष्ट्रीयआयः (GNI) ११३.३५१८ अरब युआन् (प्रायः १७.६० खरब अमेरिकीडॉलर्) आसीत्, पूर्ववर्षस्य अपेक्षया ७.९% वृद्धिः, प्रतिव्यक्तिं जीएनआई ८०,२६३ युआन् (प्रायः १२,४०० अमेरिकीडॉलर्) आसीत् इतिहासे प्रथमवारं चीनदेशस्य प्रतिव्यक्तिजीडीपी, प्रतिव्यक्तिजीएनआई च १२,००० अमेरिकीडॉलर्-रूप्यकाणां चिह्नं अतिक्रान्तम् ।

विश्वबैङ्कस्य बहुवर्षीयविकासप्रतिवेदने ज्ञायते यत् सामान्यतया उच्च-आय-देशेषु प्रतिव्यक्ति-आयः प्रतिव्यक्ति-उत्पादस्य प्रायः ६०% भागं भवति, अन्तिम-उपभोग-व्ययः (अन्तिम-उपभोग-दरः) च सकल-उत्पादस्य प्रायः ८०% भागं भवति देशेषु सामान्यतया ७०% अधिकं भवति ।