समाचारं

विदेशीयनिवेशकानां दृष्टौ चीनदेशे एतत् महत् विपण्यं नूतनं च पटलम् अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

अधुना बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापारः, यत् वयं प्रायः “द्वौ नवीन-नीतिः” इति वदामः, समाजस्य सर्वेभ्यः पक्षेभ्यः व्यापकं ध्यानं आकर्षितवान् चीनस्य विपण्यसंस्थानां महत्त्वपूर्णभागत्वेन विदेशीयवित्तपोषिताः उद्यमाः नूतनराष्ट्रीयनीतिभिः आनितान् नूतनान् अवसरान् कथं पश्यन्ति?

यदा सः संवाददाता चीनदेशे यूरोपीयसङ्घस्य वाणिज्यसङ्घस्य समीपम् आगतः तदा प्रभारी व्यक्तिः पत्रकाराय अवदत् यत् सङ्घस्य १७०० तः अधिकाः निगमसदस्यानां प्रायः आर्धाः "नवयोः" नीतयोः कार्यान्वयनस्य अनुसरणं कुर्वन्ति। सः अवदत् यत् अनेके यूरोपीयकम्पनयः शर्ताः कथं पूरयितुं शक्नुवन्ति इति अध्ययनं कर्तुं आरब्धाः सन्ति तथा च उपकरणानां अद्यतनीकरणेषु सक्रियरूपेण भागं गृह्णन्ति इति अनेकाः वाहन-गृह-उपकरण-कम्पनयः अपि उपभोक्तृवस्तूनाम् व्यापारेण आनयितस्य आकर्षण-प्रभावं द्रष्टुं आरब्धाः सन्ति;

चीनदेशे यूरोपीयवाणिज्यसङ्घस्य अध्यक्षः यान् सीः : १.वयं अस्माकं निगमसदस्यान् एताः नीतयः अवगन्तुं शोधं च कर्तुं दृढतया प्रोत्साहयामः यत् ते कस्यापि बोनसस्य योग्यतां प्राप्नुवन्ति वा इति। यतः अत्र स्पर्धा तीव्रा इति अपि अस्माभिः दृष्टम्। अतः विदेशीयवित्तपोषित उद्यमानाम् निवेशः, प्रौद्योगिक्याः अग्रणीः स्थातुं, चीनदेशे उत्तमाः उत्पादाः आनेतुं च आवश्यकता वर्तते। केषुचित् सन्दर्भेषु चीनीयविपण्यस्य कृते अत्र उत्पादविकासः क्रियते ।