समाचारं

व्याजदरेषु बृहत् कटौतीं कृत्वा मध्यमवर्गीयनिवेशकाः वित्तीयप्रबन्धनं प्रति गच्छन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः इत्यस्य अनुमतिं प्राप्य पुनः प्रदर्शितः अस्ति

समयः साप्ताहिकः

(आईडी:समयसाप्ताहिक)

लेखकः:झाङ्ग ज़िनिंग

यथा यथा मुख्यधारायां घरेलुबैङ्कानां निक्षेपव्याजदराणि "१"युगे प्रविशन्ति तथा तथा केचन निक्षेपनिधिः वित्तीयविपण्यं "लक्ष्यं" कुर्वन्ति ।

अद्यतने चीनवित्तीयप्रबन्धनजालद्वारा प्रकाशिता "चीनबैङ्किंगउद्योगवित्तीयप्रबन्धनबाजारस्य अर्धवार्षिकप्रतिवेदनम्" (अतः परं "रिपोर्ट्" इति उच्यते) दर्शयति यत् जून २०२४ तमस्य वर्षस्य अन्ते राष्ट्रियवित्तीयप्रबन्धनउत्पादानाम् विद्यमानपरिमाणं प्राप्तम् २८.५२ खरब युआन्, वर्षस्य आरम्भात् ६.४३% वृद्धिः ।

पुयी मानकदत्तांशस्य अनुसारं जुलाईमासस्य अन्ते वित्तीयप्रबन्धनस्य विद्यमानपरिमाणं २९.६२ खरब युआन् यावत् अभवत्, यत् जूनमासस्य अन्ते २८.५२ खरब युआन् इत्यस्मात् १.१ खरब युआन् यावत् विस्तारं निरन्तरं कृतवान्, ३० खरब युआन् इत्यस्य समीपं गच्छति च निशानम् ।

ज्ञातव्यं यत् विद्यमानस्य प्रायः ३० खरबवित्तीयप्रबन्धनपरिमाणस्य ९०% अधिकाः स्थिर-आय-उत्पादाः सन्ति । गतवर्षात् निक्षेपव्याजदरेषु अनेकपरिक्रमेषु न्यूनीकरणेन वित्तीयउत्पादानाम् उपजलाभः क्रमेण अधिकं प्रमुखः अभवत्