समाचारं

चीनस्य केन्द्रापसारकसंपीडक उद्योगविकासस्य विषये गहनं शोधं निवेशसंभावना विश्लेषणं च प्रतिवेदनं (2023-2030)

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

1. उद्योगस्य मूलभूतं अवलोकनम्

केन्द्रापसारकसंपीडकः एकः प्रकारः संपीडकः अस्ति, यः "भंवरसंपीडकः" इति अपि उच्यते, यः रोटर, स्टेटर, बेयरिंग् इत्यादिभिः निर्मितः भवति । केन्द्रापसारकसंपीडकस्य संरचना, संचालनसिद्धान्तः च केन्द्रापसारकविस्फोटकस्य सदृशः भवति, परन्तु ते सर्वदा बहुचरणीयाः भवन्ति, येन गैसः अधिकं दाबं, बृहत्तरं प्रसंस्करणक्षमता, अधिकदक्षतां च प्राप्तुं समर्थः भवितुम् अर्हति

केन्द्रापसारकसंपीडकानां संरचनात्मकरूपानुसारं वर्गीकरणं भवति तथा च सामान्यतया क्षैतिजरूपेण विभक्तप्रकारः, बेलनाकारप्रकारः, बहुशाफ्टप्रकारः च इति त्रयः वर्गाः विभक्ताः भवितुम् अर्हन्ति तेषु क्षैतिजरूपेण विभक्तस्य केन्द्रापसारकसंपीडकस्य क्षैतिजमध्यविमानं भवति यत् सिलिण्डरं उपरितनं च अर्धं विभजति, यत् मध्यविमानस्य बोल्टैः सह सम्बद्धं भवति एतादृशी संरचना विच्छेदनं, संयोजनं च सुलभं भवति, मध्यम-निम्न-दाब-स्थितीनां कृते उपयुक्ता च भवति ।

बेलनाकारसंपीडकस्य आन्तरिकबाह्यसिलिण्डरयोः स्तरद्वयं भवति बाह्यसिलिण्डरः बेलनाकारः भवति यस्य द्वयोः अन्तयोः अन्त्यटोप्याः भवन्ति । अन्तः सिलिण्डरः लम्बवत् विभक्तः भवति, संयोजनानन्तरं बाह्यसिलिण्डरे धक्कायते च । अस्य संरचनात्मकस्य सिलिण्डरस्य उच्चशक्तिः, उत्तमं सीलीकरणं, उत्तमं कठोरता च भवति, परन्तु तस्य स्थापना, परिपालनं च कठिनं भवति, उच्चदाबस्य अथवा उत्तमसीलीकरणस्य आवश्यकता भवति इति परिस्थितिषु उपयुक्तम् अस्ति ।

बहु-शाफ्ट-केन्द्रापसारक-संपीडकं गियर-पेटिकायां विशाल-गियार्-इत्यनेन चाल्यते .सर्वस्तरयोः इम्पेलरसंयोजनानि। अस्य प्रकारस्य सरलसंरचना लघु आयतनं च भवति, मध्यमनिम्नदाबवायुस्य, वाष्पस्य अथवा अक्रियवायुस्य संपीडनार्थं उपयुक्तः भवति ।

वायु, विविधप्रक्रियावायुः मिश्रितवायुः वा परिवहनार्थं, तेषां दाबवर्धनार्थं च विविधप्रक्रियासु केन्द्रापसारकसंपीडकानां बहुधा उपयोगः भवति उद्योगे प्रायः तेषां नामकरणं तेषां उपयोगेन वा गैसस्य प्रकारेण वा भवति, यथा ब्लास्ट् फर्नेस् ब्लोअर्स्, अमोनिया केन्द्रापसारकसंपीडकाः च ।