समाचारं

कतारदेशः गाजाविद्यालयेषु इजरायलस्य वायुप्रहारस्य अन्वेषणं कर्तुं आह्वयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं कतारस्य विदेशमन्त्रालयेन तस्मिन् दिने पूर्वं इजरायलरक्षासेनाभिः गाजापट्टे एकस्मिन् विद्यालये वायुप्रहारस्य "अन्तर्राष्ट्रीयजागृतिः" आरभ्यत इति १० दिनाङ्के आह्वानं कृतम्। अस्मिन् आक्रमणे प्रायः १०० जनाः मृताः ।

कतारदेशः सम्प्रति इजरायल्-प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनस्य (हमास) च मध्ये मिस्र-देशेन सह अन्यैः पक्षैः सह वार्तायां मध्यस्थतां कुर्वन् अस्ति यत् गाजा-पट्ट्यां युद्धविरामस्य प्रवर्तनं कर्तुं, निरोधितानां मुक्तिं च कर्तुं शक्नोति

१० दिनाङ्के कतारस्य विदेशमन्त्रालयेन गाजापट्टिकायां विद्यालये आक्रमणस्य "तत्कालं अन्तर्राष्ट्रीयजागृतिः" कर्तुं अनुरोधः कृतः, यत्र इजरायलसैन्यस्य "विस्थापितानां विद्यालयानां आश्रयस्थानानां च निरन्तरं लक्ष्यीकरणं" इति ज्ञातुं स्वतन्त्राः संयुक्तराष्ट्रसङ्घस्य अन्वेषकाः प्रेषिताः " " .

कब्जितप्यालेस्टिनीप्रदेशेषु मानवअधिकारस्य स्थितिविषये संयुक्तराष्ट्रसङ्घस्य विशेषप्रतिवेदिका फ्रांसिस्का अल्बानेस् अपि १० दिनाङ्के सामाजिकमाध्यमेषु इजरायलस्य सैन्यप्रहारस्य निन्दां कृतवती यत् इजरायल् प्यालेस्टिनीदेशस्य विरुद्धं "नरसंहारं" करोति इति।

अल्बानीजः विशेषतया उल्लेखितवान् यत् इजरायल्-देशः प्यालेस्टिनी-जनानाम् उपरि आक्रमणं कर्तुं "अमेरिकन-यूरोपीय-शस्त्राणि" उपयुज्यते ।

ततः पूर्वं १० दिनाङ्के हमास-माध्यमकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् इजरायलसेना तस्मिन् प्रातःकाले ताबिन्-विद्यालये बम-प्रहारं कृतवती, तत्र बहूनां विस्थापिताः जनाः शरणं प्राप्तवन्तः इति इजरायल-रक्षा-सेनाः तस्मिन् एव दिने एकं वक्तव्यं प्रकाशितवन्तः यत् इजरायल-सेना "गुप्तचर-सूचनानुसारम्" ताबिन्-विद्यालये स्थितं हमास-कमाण्ड-केन्द्रं सम्यक् प्रहारं कृतवती

गाजापट्टे स्वास्थ्यविभागेन १० दिनाङ्के विलम्बेन ज्ञापितं यत् गतवर्षस्य अक्टोबर्मासे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रारम्भात् गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमेषु प्रायः ३९,८०० प्यालेस्टिनीजनाः मृताः, ९१,००० तः अधिकाः घातिताः च अभवन् (झेङ्ग हाओनिङ) २.

सम्पादक चेन यांतिङ