समाचारं

रूसीभूमौ प्रतिआक्रमणं कर्तुं युक्रेनस्य किं अभिप्रायः अस्ति ? पुटिन् महत्त्वपूर्णक्षणे वैग्नरस्य भूमिकां स्मरणं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशः रूसस्य मुख्यभूमिं आक्रामकरूपेण आक्रमणं कृतवान् अस्ति, अधुना यावत् शतशः वर्गकिलोमीटर् खादितवान्, ४० किलोमीटर् अधिकं च अग्रे गतः। यद्यपि रूसदेशेन पूर्णरूपेण प्रतिआक्रमणं आरब्धम् अस्ति तथापि किञ्चित्कालं यावत् युद्धमोर्चा अद्यापि रस्साकशी भविष्यति इति स्पष्टम्। रूसदेशः किमर्थम् एतावत् क्रॉचलेसः अस्ति ? सम्भवतः राष्ट्रपतिः पुटिन् कदापि स्वप्नं न दृष्टवान् यत् जेलेन्स्की इत्यस्य अद्यापि एषा युक्तिः अस्ति तथा च भवद्भिः सह रूसदेशे आश्चर्यजनकं आक्रमणं कर्तुं साहसं कृतवान्।

बहवः रूसीजनाः अपि न अपेक्षितवन्तः यत् युद्धं ८०० दिवसाभ्यधिकं यावत् प्रचलति किन्तु पूर्वयुद्धक्षेत्राणि युक्रेनदेशे एव आसन्, अद्यापि रूसीजनाः देशे अतीव सुरक्षिताः सन्ति परन्तु इदानीं स्थितिः वास्तवतः भिन्ना अस्ति, युद्धं रूसीमुख्यभूमिं प्रति प्रसृता अस्ति, तथा च स्थानीयाः रूसीजनाः बहूनां स्वपरिवारं परिवारं च मास्कोनगरं धावितुं कर्षन्ति। अपि च, रूस-युक्रेन-सीमा मास्को-नगरात् केवलं कतिपयानि शत-किलोमीटर्-दूरे अस्ति, अतः स्थितिः खलु अत्यन्तं गम्भीरा अस्ति, विशेषतः यतः युक्रेन-देशः रूस-मुख्यभूमिं प्रति आक्रमणं करिष्यति इति अपेक्षा नासीत्

अतः रूसदेशः वस्तुतः तस्य सैन्यप्रयोगस्य दृष्ट्या अतीव प्रसारितः अस्ति अतः वयं दृष्टवन्तः यत् ये गृहीताः तेषु बहवः किशोरावस्थायाः अन्ते बालसैनिकाः आसन् । अस्मिन् महत्त्वपूर्णे क्षणे पुटिन् पुनः वैग्नरस्य विषये चिन्तयितुं शक्नोति।