समाचारं

रूसः - युक्रेन-सेना कुर्स्क-क्षेत्रे १,१२० जनान् त्यक्त्वा त्रयेषु क्षेत्रेषु आतङ्कवाद-विरोधी-कार्यव्यवस्थां कार्यान्वितवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [China News Network] इत्यस्मात् पुनः प्रदर्शितः अस्ति;

चीनसमाचारसेवा, मास्को, १० अगस्त (सिन्हुआ) रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के उक्तं यत् दक्षिणरूसस्य कुर्स्क-प्रान्ते सैन्यकार्यक्रमेषु युक्रेनदेशस्य सशस्त्रसेनायाः १,१२० जनाः १४० बख्रिष्टवाहनानि च हारितानि। रूसस्य राष्ट्रिय आतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् सा बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् क्षेत्रेषु आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वयिष्यति।

रूसस्य रक्षामन्त्रालयेन १० दिनाङ्के एकं वक्तव्यं प्रकाशितं यत् २४ घण्टाभिः अन्तः रूसीसेना युक्रेन-सेनायाः चलसैनिकानाम् कुर्स्क-प्रदेशे बहुदिशाभ्यः रूसीक्षेत्रे प्रवेशस्य प्रयासान् अवरुद्धवती युक्रेनपक्षेण १७५ सैनिकाः ३६ च हारिताः कवचयुक्तानि वाहनानि । तेषु रूसी-क्षेपणास्त्रं सुजा-मण्डलस्य दक्षिण-उपनगरे विदेशीय-भाडे-सैनिकानाम् अस्थायी-सैन्यदलस्य उपरि आघातं कृत्वा १५ उग्रवादिनः मृताः

रूसस्य रक्षामन्त्रालयेन उक्तं यत् षष्ठे दिनाङ्के कुर्स्क-प्रान्ते सैन्यकार्यक्रमात् आरभ्य युक्रेनदेशे ११२० सशस्त्रकर्मचारिणः १४० बखरीवाहनानि च नष्टानि सन्ति। सम्प्रति युक्रेनसेनाविरुद्धं रूसीसेनायाः कार्याणि अद्यापि निरन्तरं प्रचलन्ति । तदतिरिक्तं युक्रेनदेशस्य सुमी-ओब्लास्ट्-नगरे युक्रेन-आरक्षितसेनानां विरुद्धं रूसीसेना अपि वायुप्रहारं कृतवती ।

रूसस्य राष्ट्रिय-आतङ्कवाद-विरोधी-समित्या ९ दिनाङ्के उक्तं यत्, रूसस्य अनेकेषु क्षेत्रेषु स्थितिं अस्थिरीकर्तुं युक्रेन-देशेन "अपूर्व-कार्याणि" कृताः युक्रेन-सशस्त्रसेनाभिः कुर्स्क-ओब्लास्ट्-विरुद्धं "आतङ्कवादी-आक्रमणानि" कृता, येन नागरिकानां क्षतिः अभवत्, गृहाणां अन्येषां नागरिकसुविधानां च क्षतिः अभवत् जनानां सुरक्षां सुनिश्चित्य शत्रुस्य टोही-विध्वंसस्य, आतङ्कवादी-आक्रमणानां च खतरान् निवारयितुं रूसी-राष्ट्रीय-आतङ्कवाद-विरोधी-समितेः अध्यक्षः, रूसी-सङ्घीय-सुरक्षा-सेवायाः निदेशकः च बोल्ट्निकोवः निर्णयं कृतवान् यत् अगस्त-मासस्य ९ दिनाङ्कात् आरभ्य , 2024, अन्येषु देशेषु एर्गोरोड्, ब्रायनस्क्, कुर्स्कक्षेत्रेषु आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितं, अन्ये आवश्यकाः उपायाः च आतङ्कवादविरोधीकानूनस्य प्रासंगिकप्रावधानानाम् अनुरूपाः कृताः, तथैव अस्थायीप्रतिबन्धकपरिहाराः अपि कार्यान्विताः सन्ति

रूसस्य रक्षामन्त्रालयेन ९ दिनाङ्के निवेदितं यत् ८ दिनाङ्के रात्रौ आरभ्य ९ दिनाङ्के प्रातःकाले यावत् युक्रेनदेशस्य सेना रूसदेशस्य लक्ष्येषु ड्रोन्-आक्रमणानि कृतवती रूसीवायुरक्षासेनाभिः बेल्गोरोड्, लिपेत्स्क्, कुर्स्क्, ब्रायन्स्क्, वोरोनेज्, ओरेल् इत्यादिषु स्थानेषु कुलम् ७५ युक्रेनदेशस्य ड्रोन्-यानानि पातितानि (उपरि)