समाचारं

यत्र गन्धः मूत्रं च उड्डीयते तत्र भारतं हास्यं किम् ? न, वस्तुतः उत्थितः अस्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशे भारतस्य प्रतिबिम्बं का अस्ति ?

बहवः जनाः विशिष्टं प्रतिबिम्बं चिन्तयितुं अपि पूर्वं हास्यं कृतवन्तः स्यात् ।

यथा भारतं गतः ताइवानदेशस्य कप्तानः अन्तर्जालमाध्यमेन अतीव लोकप्रियतया शिकायतुं प्रवृत्तः, तथैव मलिनः अव्यवस्थितः च भारतः ताइवानस्य कप्तानस्य भाषणं अत्यन्तं गर्भवतीं कृतवान्, तस्य मुखस्य स्वरूपं च प्रत्यक्षतया नियन्त्रणात् बहिः कृतवान्, विशेषतः यदा भारतस्य स्वास्थ्यस्य स्थितिः आगच्छति विमानस्य दुर्गन्धः मम मुखं आहतवान्, येन मम जीवनदृष्टिः भग्नवती ।

ताइवानस्य कप्तानेन कृताः शिकायतां वस्तुतः भारतस्य विषये अधिकांशस्य चीनीयजनानाम् आभासः एव अस्ति : गन्धः मूत्रं च, अत्यल्पाः शौचालयः, सर्वत्र कचराणि, धनिक-दरिद्रयोः मध्ये विशाल-विषमता, भिन्न-भिन्न-वर्गेषु विभक्ताः जनाः, करं न दातुं डींगं मारयन्ति इत्यादयः . यदि भवान् भारतस्य अर्थव्यवस्थां सैन्यं च योजयति अर्थात् GDP मध्ये गोमयं स्थापयित्वा सैन्यपरेडेषु जुगुप्सां प्रेम्णा।

अतः यद्यपि भारतस्य सामर्थ्यस्य साक्षात्कारस्य आह्वानं कुर्वन्तः "युक्ताः" स्वराः विना न सन्ति तथापि समग्रतया चीनदेशे भारतं विनोदपूर्णं प्रतिबिम्बम् अस्ति।

अद्यत्वे भारतस्य सकलराष्ट्रीयउत्पादः स्वस्य दीर्घकालीनसार्वभौमराज्यस्य यूनाइटेड् किङ्ग्डम्-देशस्य सकलराष्ट्रीयउत्पादं अतिक्रान्तवान् अपि च विश्वस्य पञ्चम-बृहत्तम-अर्थव्यवस्थायाः स्थाने अस्ति चेदपि चीन-देशस्य जनानां जनसंख्या-परिमाणस्य समानस्य अस्य विशालस्य देशस्य प्रति अद्यापि चीन-जनानाम् अल्पः आदरः अस्ति