समाचारं

युक्रेन-सेना रूसी-देशस्य प्रमुखं ऊर्जा-नगरं कब्जितवती इति दावान् करोति, रूस-देशः च तस्य प्रतिक्रियां ददाति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जर्मनीदेशस्य "डर् स्पीगेल्" इति जालपुटे अगस्तमासस्य ९ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सेना रूसस्य कुर्स्क्-प्रदेशस्य सुगा-नगरस्य गैज्प्रोम्-सुविधायाः नियन्त्रणं गृहीतवती इति उक्तवती अद्यापि यूरोपदेशं प्रति रूसीगैसस्य आपूर्तिं कुर्वती अन्तिमा पाइप् लाइन् अत्रैव गच्छति ।

युक्रेन-सैन्येन सामाजिक-मञ्चे "टेलिग्राम"-इत्यत्र एकं भिडियो साझां कृतम्, यस्मिन् चत्वारः पूर्णतया सशस्त्राः, आंशिकरूपेण मुखौटाधारिणः सैनिकाः युक्रेन-ध्वजान् धारयन्तः दृश्यन्ते । ते गजप्रोम्-सुविधायाः पुरतः स्थिताः इव दृश्यन्ते स्म, पृष्ठतः भित्तिषु कम्पनीयाः लोगो युक्तं चिह्नं लम्बितम् आसीत् ।

उज्बेकसेनाद्वारा विमोचितस्य विडियोस्य स्क्रीनशॉट्

तस्य भिडियोस्य अधः एकस्मिन् शीर्षके उक्तं यत् नगरं (सुड्जा इत्यस्य उल्लेखं कृत्वा) "युक्रेन-सशस्त्रसेनायाः नियन्त्रणे" अस्ति । युक्रेन-सेना प्रथमवारं दक्षिणपश्चिम-रूस-देशस्य ५,००० निवासिनः एतत् नगरं गृहीतवती इति पुष्टिं कृतवती ।

प्रतिवेदनानुसारं युक्रेन-सशस्त्रसेनायाः ६१ तमे ब्रिगेड्-सदस्येन "युक्रेन-प्रव्दा" इत्यस्मै पुष्टिः कृता यत् ब्रिगेडस्य ९९ तमे बटालियनेन "रणनीतिकलक्ष्यस्य गैज्प्रोम्" इत्यस्य सुविधानां नियन्त्रणं कृतम् अस्ति युक्रेनदेशस्य सैन्येन किमपि आधिकारिकं वक्तव्यं न प्रकाशितम्।

समाचारानुसारं कतिपयदिनानि पूर्वं युक्रेनदेशस्य सशस्त्रसेना रूसदेशस्य कुर्स्कप्रदेशे यत्र सुजा अस्ति तत्र आक्रमणानि आरब्धवन्तः। प्रथमं एतत् लघुप्रहारः इव आसीत्, परन्तु पश्चात् एतत् आक्रमणं न केवलं संगठितं अपितु व्यापकमपि इति पुष्टिः अभवत् ।