समाचारं

युक्रेन-सेना ३५ किलोमीटर्-दूरे रूस-क्षेत्रे प्रविष्टवती, रूस-देशः च कुर्स्क-नगरं अधिकानि सैनिकाः प्रेषितवती! रूसी अधिकारी : युक्रेनदेशे अभियानस्य नेतृत्वं नाटो-संस्थायाः भवति! मेदवेदेवः गम्भीराः राजनैतिक-कानूनी-परिणामाः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : झाङ्ग जिन्हे

९ तमे स्थानीयसमये तास् न्यूज एजेन्सी इत्यस्य प्रतिवेदनस्य उद्धृत्य सीसीटीवी न्यूज इत्यस्य अनुसारं कुर्स्क्-दिशि युद्धं कुर्वतां चेचेन-विशेषसेनानां सेनापतिः रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः च अरौडिनोवः मन्यते यत्,कुर्स्क-दिशि युक्रेन-सेनायाः कार्याणि नाटो-कमाण्डेन नेतृत्वं कुर्वन्ति, कुर्स्क-दिशि बहवः फ्रांसीसी-पोलिश-भाडेकाः सन्ति

युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती । रूसस्य स्वास्थ्यमन्त्रालयेन, कुर्स्क-प्रान्तस्य अधिकारिभिः च ८ दिनाङ्के प्रकाशितस्य आँकडानुसारं युक्रेन-सेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणेन ४ जनाः मृताः, ६६ जनाः घातिताः च अभवन्

चित्रस्य स्रोतः : CCTV International News video screenshot

युक्रेन-सेना ३५ किलोमीटर्-दूरे रूस-क्षेत्रे प्रविष्टवती, रूस-देशः च कुर्स्क-नगरं अधिकानि सैनिकाः प्रेषितवती

एजेन्स फ्रान्स्-प्रेस् इत्यस्य ९ अगस्तदिनाङ्के प्राप्तस्य प्रतिवेदनानुसारं रूसस्य रक्षामन्त्रालयेन उक्तं यत् रूसदेशेन ९ दिनाङ्के युक्रेनसीमायां स्थिते कुर्स्क्-प्रान्ते अधिकानि सैनिकाः गोलाबारूदं च नियोजितम्।

समाचारानुसारं युक्रेन-सेना षष्ठे दिनाङ्के कुर्स्क-प्रान्तस्य उपरि अचानकं आक्रमणं कृतवती यत् २०२२ तमस्य वर्षस्य फेब्रुवरी-मासे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् परं युक्रेन-देशेन कृतः बृहत्तमः सीमापार-आक्रमणः आसीत्