समाचारं

अमेरिकादेशेन निर्णयः कृतः यत् : प्रतिबन्धाः न

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० दिनाङ्के एजेन्स फ्रान्स्-प्रेस् इत्यस्य प्रतिवेदनानुसारं अमेरिकीविदेशविभागेन ९ दिनाङ्के उक्तं यत् सः एकस्य प्यालेस्टिनी-अमेरिका-देशस्य वधस्य विषये इजरायल-सेनायाः अनुमोदनं न करिष्यति यतोहि "इजरायल-देशेन पूर्वमेव उपाय-कार्याणि कृताः" इति

२०२२ तमस्य वर्षस्य जनवरीमासे ७८ वर्षीयः प्यालेस्टिनी-अमेरिका-देशस्य उमर-अस्सादः पश्चिमतटे इजरायल-रक्षासेनायाः "नेत्जाच् यहूदा"-बटालियनस्य कर्मचारिभिः हस्तकपाटं कृत्वा, गलाबन्धनं, नेत्रयोः बन्धनं च कृतवान्, ततः एकमासाधिकं यावत् भूमौ शयनं कृतवान् घण्टाभिः अनन्तरं मृतः।

उमर असदः स्वजीवनस्य अधिकांशं समयं अमेरिकादेशे एव व्यतीतवान्, अस्थायीरूपेण प्यालेस्टाइनदेशं प्रत्यागतवान् । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् उमर-अस्सादस्य शवः एकस्मिन् निर्माणस्थले परित्यक्तः प्राप्तः। यदा सः सहकार्यं कर्तुं न अस्वीकृतवान् तदा इजरायलसैनिकाः अस्थायीरूपेण तस्य मुखं वस्त्रपट्टिकायाः ​​माध्यमेन गन्धं कृत्वा हस्तौ बद्धवन्तः इति इजरायलसैन्येन उक्तम्। उमर असदस्य हृदयरोगस्य इतिहासः अस्ति ।

२०२२ तमस्य वर्षस्य जनवरीमासे प्यालेस्टिनीजनाः उमर-असद् इत्यस्य अन्त्येष्टिम् अकुर्वन् ।

अस्य घटनायाः अन्वेषणं मूल्याङ्कनं च कृत्वा अमेरिकीविदेशविभागेन ९ दिनाङ्के घोषितं यत् इजरायल-सर्वकारेण प्रदत्तां सूचनां प्राप्य "नेत्जाच् यहूदा"-शिबिरे प्रतिबन्धान् न आरोपयितुं निर्णयः कृतः

अमेरिकीविदेशविभागस्य प्रवक्ता वेदनपटेलः अवदत् यत् "एतस्याः सूचनायाः सम्यक् समीक्षायाः अनन्तरं वयं निर्धारितवन्तः यत् विभागस्य उल्लङ्घनानां प्रभावीरूपेण निवारणं कृतम् अस्ति।"

अमेरिकी-अधिकारिणा उक्तं यत्, तत्र सम्मिलितौ इजरायल-सैनिकौ अन्ते आरोपः न कृतः, परन्तु युद्धकर्तव्यतः निष्कासितः, सैन्यसेवा च त्यक्तवन्तौ। इजरायलसैन्येन अपि एतादृशी घटना पुनः न भवतु इति उपायाः कृताः सन्ति ।

लु ज़ि