समाचारं

मध्यपूर्वस्य स्थितिः अत्यन्तं परिवर्तिता अस्ति!

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यपूर्वदेशात् नूतनाः वार्ताः सन्ति!

अगस्तमासस्य १० दिनाङ्के स्थानीयसमये इराणस्य सर्वोच्चनेतुः राजनैतिकसल्लाहकारः शमखानी इत्यनेन उक्तं यत् इजरायलस्य हनीयेहस्य वधस्य एकमात्रं उद्देश्यं युद्धस्य अन्वेषणं गाजा-युद्धविरामसम्झौतेः क्षतिः च अस्ति सः अवदत् यत् इरान् इजरायल्-देशं कानूनी-कूटनीतिक-माध्यम-प्रक्रियाभिः घोरं दण्डं दातुं सज्जः अस्ति ।

अमेरिकी-अधिकारिणः उद्धृत्य वाल-स्ट्रीट्-जर्नल्-पत्रिकायाः ​​समाचारः अस्ति यत्, अमेरिका-देशः इरान्-देशं इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति चेत् गम्भीर-परिणामानां सामनां करिष्यति इति चेतवति

इजरायल-माध्यमेन ९ अगस्त-दिनाङ्के स्थानीयसमये सूत्राणां उद्धृत्य समाचारः कृतः यत् गाजा-पट्टिकायां युद्धविराम-वार्तालापस्य नूतनः दौरः कतार-देशस्य दोहा-नगरे भवितुं शक्नोति इजरायल-गुप्तचर-गुप्तसेवा-निदेशकः डेविड् बार्निया-महोदयः अस्य... वार्तायां प्रतिनिधिमण्डलं भागं गृहीतवान्।

परन्तु अस्मिन् क्षणे इजरायलसेना १० दिनाङ्के प्रातःकाले गाजानगरस्य एकस्मिन् विद्यालये आक्रमणं कृत्वा शताधिकाः जनाः मृताः प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनेन (हमास) १० तमे स्थानीयसमये एकं वक्तव्यं प्रकाशितम्, तस्मिन् दिने प्रातःकाले गाजा-नगरस्य एकस्मिन् विद्यालये इजरायल-सेनायाः आक्रमणस्य दृढतया निन्दा कृता तदतिरिक्तं अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये सीरियादेशे अमेरिकीसैन्यस्य उपरि ड्रोन्-यानैः आक्रमणं कृतम् ।

उपर्युक्तानि आपत्कालानि पुनः मध्यपूर्वे तनावान् वर्धितवन्तः। विस्तृतं प्रतिवेदनं पश्यन्तु!

अमेरिकादेशः इरान् इत्यस्मै चेतयति

सीसीटीवी-वार्तानुसारं वालस्ट्रीट् जर्नल्-पत्रिकायाः ​​९ अगस्त-दिनाङ्के स्थानीयसमये अमेरिकी-अधिकारिणां उद्धृत्य ज्ञापितं यत् अमेरिका-देशेन इरान्-देशः चेतवति यत् यदि इरान्-देशः इजरायल्-देशे बृहत्-प्रमाणेन आक्रमणं करोति तर्हि ईरानी-सर्वकारस्य अर्थव्यवस्थायाः च विनाशकारी आघातः भवितुम् अर्हति इति