समाचारं

पिङ्गुमण्डले ९ अगस्ततः १० अगस्तपर्यन्तं वर्षाणां प्रतिक्रिया भवति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-समाचारः अगस्त-मासस्य ९ तः १० पर्यन्तं पिङ्गु-मण्डले अत्यधिकवृष्टिः अभवत् । अस्याः प्रचण्डवृष्टेः प्रतिक्रियारूपेण पिंगगुमण्डलेन नगरस्य बाढनियन्त्रणसभायाः भावनां विवेकपूर्वकं कार्यान्वितम्, जिलासमित्या मण्डलसर्वकारेण च सम्पूर्णं मण्डलं संयोजितं, नारङ्गवर्णीयं वर्षातूफानचेतावनी जारीकृता, द्वितीयस्तरस्य बाढनियन्त्रणस्य आपत्कालीनप्रतिक्रिया सक्रियता कृता, तथा च मण्डलं, नगरं, ग्रामं च त्रिस्तरीयाः उद्धारदलाः कर्तव्यनिष्ठाः च ११,२५५ कर्मचारिणः कर्तव्यनिष्ठाः सन्ति, बृहत्परिमाणस्य उद्धारसाधनानाम् अन्यप्रकारस्य च सामग्रीनां उपकरणानां च ४७७ तः अधिकाः सेट् पूर्वमेव निरीक्षिताः सन्ति, सर्वे च ८० पर्वतीयाः सन्ति ग्रामेषु उपग्रहदूरभाषैः सुसज्जिताः सन्ति । नियमाः, राजमार्गाः अन्ये च विभागाः निरीक्षणं तीव्रं कृतवन्तः, आपदाबिन्दुनाम् रक्षणार्थं ६६ समूहसर्वक्षणं निवारणकर्मचारिणः स्थले एव सन्ति जलनिकासीपम्प-इकायिकाः भूमि-आपदानां अधिक-जोखिम-युक्तेषु मार्गद्वयं सुदृढं कृतम् अस्ति, जल-स्थगित-प्रवण-नगरीय-क्षेत्रेषु 13-जोखिम-बिन्दुषु प्रबन्धन-नियन्त्रणं च सुदृढं कृतम् अस्ति मण्डले १० दर्शनीयस्थलानि, ३३ शिविरस्थानानि, ३१७ लोकभोजनागाराः च सर्वे बन्दाः सन्ति; अस्मिन् क्षेत्रे २,६९९ जनानां सह कुलम् १५५० गृहेषु स्थानान्तरणं कृतम्, यत्र ११ नगरेषु ६७ ग्रामेषु च १,२८३ गृहाणि २,१९३ जनाः च सम्मिलिताः आसन्; तथा ७ नगरेषु २२ जनाः सम्मिलिताः आकस्मिकजलप्रलय-निष्कासनम् अस्मिन् ग्रामे २५६ जनाः सन्ति । एतावता अस्य प्रचण्डवृष्टेः चक्रस्य कारणेन कोऽपि क्षतिः न अभवत् ।

१० अगस्तदिनाङ्कस्य प्रातःकाले हुआङ्गसोङ्ग्यु-नगरस्य तवा-ग्रामे नदीयां जलं उदकं प्रवहति स्म, येन बहवः मार्गाः सेतुः च जलेन क्षतिग्रस्ताः अभवन्, ग्रामस्य प्रवेशमार्गः अपि अवरुद्धः अभवत् पिंगगुमण्डलेन शीघ्रमेव तत्कालं निष्कासनार्थं ग्रामं गन्तुं उद्धारदलस्य आयोजनं कृतम्। जिलासमित्याः जिल्लासर्वकारस्य च मुख्यनेतारः निष्कासनकार्यस्य निर्देशनार्थं घटनास्थले त्वरितरूपेण आगतवन्तः, तथा च 10 दिनाङ्के प्रायः १० वादने तवा-नगरस्य आपत्कालीनमरम्मतं कर्तुं जिलास्तरीयमार्गमरम्मतदलानि विविधप्रकारस्य यन्त्राणि च संयोजितवन्तः मार्गस्य सफलतया मरम्मतं जातम्। १७:०० वादनपर्यन्तं जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां समग्रसामाजिकस्थिरतां च सुनिश्चित्य ग्रामस्य सर्वेषां जनानां स्थानान्तरणं सम्पन्नम् आसीत्

प्रारम्भिक-आँकडानां अनुसारं पिङ्गु-मण्डलस्य जिन्हैहु-नगरस्य, हुआङ्गसोङ्ग्यु-नगरस्य, शाण्डोङ्गझुआङ्ग-नगरस्य, क्षियागेझुआङ्ग-नगरस्य, नण्डुलेहे-नगरस्य च अन्येषु नगरेषु च आधारभूतसंरचना जलेन भिन्न-भिन्न-प्रमाणेन क्षतिग्रस्ता अभवत् तेषु ३२ मार्गखण्डाः निम्नक्षेत्राणि च जलसञ्चयेन प्रभाविताः अभवन्, यत्र हुगुआनमार्गः, क्षियाडामार्गः, क्षियायुमार्गः, क्षियोङ्गननमार्गः च समाविष्टाः ५ विद्युत्रेखाः जलेन गम्भीररूपेण क्षतिग्रस्ताः अभवन् तथा दलिन्घौ मार्गः भृशं क्षतिग्रस्तः अभवत् ।

सम्पादक चेन यांतिङ