समाचारं

झिन्जियाङ्ग-नगरस्य हामी-नगरात् हेनान्-नगरस्य सैनमेन्क्सिया-नगरं यावत् १९९५ तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणाः आपत्कालीनवैद्याः ३० घण्टेषु त्रिवारं रेलयाने रोगीनां यात्रिकाणां उद्धारं कृतवन्तः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव १९९५ तमे वर्षे जन्म प्राप्य एकः आपत्कालीनवैद्यः व्यापारयात्रातः प्रत्यागच्छन्तीयां रेलयाने त्रीणि वाराः वीरतापूर्वकं कार्यं कृतवान्, यत् ध्यानं आकर्षितवान् । बीजिंग-युवा-दैनिक-संस्थायाः एकः संवाददाता ज्ञातवान् यत् यः वैद्यः प्राणान् रक्षितवान् सः वाङ्ग बिन् आसीत्, यः सैन्मेन्क्सिया-नगरस्य हुबिन्-जिल्ला-अस्पताले आपत्कालीन-चिकित्सकः अस्ति .

२७ जुलै दिनाङ्के प्रातःकाले वाङ्ग बिन्, यः स्वव्यापारयात्राम् समाप्तवान्, सः झिन्जियाङ्ग-नगरस्य हामी-नगरात् पुनः हेनान्-प्रान्तस्य सैन्मेन्क्सिया-नगरं प्रति K4918 इति रेलयानं आरुह्य सम्पूर्णयात्रायाः ३४ घण्टाः यावत् समयः अभवत् २७ दिनाङ्के प्रातः १० वादने सः रेलयाने एतत् घोषणां श्रुतवान् यत् सः निदानं चिकित्सां च कर्तुं सहायकं वैद्यं अन्विष्यति इति ।

"प्रसारणं श्रुत्वा मया चिकित्सासामग्री गृहीता यत् साहाय्यस्य आवश्यकतां विद्यमानः रोगी एकवर्षीयः शिशुः आसीत् तस्य अतिरिक्तं स्थले एव चिकित्साकर्मचारिणः निदानं चिकित्सां च कर्तुं बालः। "यदा अहं तत्र गतः तदा बालकस्य ज्वरः आसीत्। संवादस्य निरीक्षणस्य च अनन्तरं वयं निर्धारितवन्तः यत् बहुविधमुखस्य व्रणस्य संक्रमणस्य कारणेन शिशुः ज्वरः भवितुम् अर्हति इति वाङ्ग बिन् इत्यनेन उक्तं यत् रेलयाने सीमितचिकित्सासंसाधनात् शिशुः नासीत् -विशिष्टं औषधं परितः, अतः सः अस्थायीरूपेण मोण्ट्मोरिलोनाइट् चूर्णं बाह्यरूपेण प्रयोजयति यत् शिशुस्य स्थितिः सुधरति ततः परं वाङ्ग बिन् स्वस्य गाडीं प्रति प्रत्यागतवान्।

यतो हि K4918 उरुम्कीतः शङ्घाईपर्यन्तं दीर्घदूरस्य रेलयानं आसीत्, केवलं प्रसङ्गे, कण्डक्टरः लियू यिंग् इत्यनेन वाङ्ग बिन् इत्यस्य निदानस्य चिकित्सायाश्च अनन्तरं यत्र वाङ्ग बिन् उपविष्टः आसीत् तस्य कारसीट् अपि अभिलेखितवान् लियू यिंग् इत्यनेन उक्तं यत् दीर्घदूरगामिषु रेलयानेषु आपत्कालाः अवश्यमेव भविष्यन्ति यद्यपि ते व्यावसायिकप्रशिक्षणं प्राप्तवन्तः तथापि ते अधिकव्यावसायिकवैद्याः इव उत्तमाः न सन्ति इति निश्चितरूपेण "आपातकालेषु जनान् उद्धारयितुं निश्चितरूपेण महत्त्वपूर्णम् अस्ति।

सायं ७ वादने वाङ्ग बिन् पुनः एकवारं यात्रिकाः आपत्काले चिकित्सां याचन्ते इति घोषणां श्रुतवान् । "अस्मिन् समये प्रसारणं अधिकं तात्कालिकं ध्वनितम्, अतः अहं बहु न चिन्तितवान् केवलं पेटीम् उपरि नीतवान्।"