समाचारं

जापानदेशस्य बहवः स्थानानि प्रमुखभूकम्पस्य सज्जतां कुर्वन्ति, केचन आपत्कालीनकर्मचारिणः २४ घण्टाः यावत् आह्वानं कुर्वन्ति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ दिनाङ्के जापानदेशस्य मियाजाकी-प्रान्तस्य समुद्रतटे ७.१ तीव्रतायां भूकम्पस्य अनन्तरं जापानस्य मौसमविज्ञानसंस्थायाः चेतावनीसन्देशः जारीकृतः यत् पूर्वीयजापानस्य प्रशान्तमहासागरस्य नानकाई-गर्ते प्रमुखभूकम्पस्य सम्भावना वर्धिता इति चेतावनी दत्ता, तथा च आह्वानं कृतम् जनः अग्रिमसप्ताहे वा अधिकं सजगः सज्जः च भवेत्। जापानस्य प्रशान्तसागरतटस्य केषुचित् क्षेत्रेषु ९ दिनाङ्कात् आरभ्य निष्कासनस्थलानि उद्घाटितानि सन्ति, आपत्कालीनकर्मचारिणः २४ घण्टाः यावत् आह्वानं कुर्वन्ति

एतेन प्रभावितः जापानीप्रधानमन्त्री फुमियो किशिडा ९ दिनाङ्के विदेशयात्रायाः योजनानां आपत्कालीनरद्दीकरणस्य घोषणां कृतवान् । सः अवदत् यत् देशस्य संकटप्रबन्धनस्य शीर्षाधिकारी इति नाम्ना सः न्यूनातिन्यूनं सप्ताहं वा यावत् जापानदेशे एव तिष्ठति।

जापानी-माध्यमानां अनुसारं एकदा नानकाई-गर्ते प्रमुखः भूकम्पः जातः चेत् राजधानी टोक्यो-सहितस्य कान्टो-क्षेत्रात् क्युशु-ओकिनावा-पर्यन्तं जापानस्य प्रशान्ततटस्य प्रबलभूकम्पः सुनामी च भविष्यति अत्यन्तं तीव्रप्रसङ्गे भूकम्पेन मृतानां संख्या ३२०,००० तः अधिका भविष्यति, न्यूनातिन्यूनं २३८ लक्षं गृहाणां क्षतिः च भविष्यति

एतत् जापानदेशस्य इशिकावा-प्रान्तस्य वाजिमा-नगरे जनवरी-मासस्य ४ दिनाङ्के गृहीतस्य "वाजिमा-प्रभात-बाजारस्य" खण्डहरम् अस्ति स्रोतः : सिन्हुआ-समाचार-संस्थायाः

मियाजाकी, कोच्ची, शिजुओका इत्यादिषु स्थानेषु ९ दिनाङ्के प्रमुखभूकम्पसज्जतायाः आरम्भः अभवत् । मियाजाकी-प्रान्तस्य ९ दिनाङ्के प्रातःकाले आपदा-प्रतिक्रिया-मुख्यालयस्य सभा आयोजिता तस्मिन् दिने निष्कासनस्थलानां उद्घाटनस्य निरीक्षणं कृतम्, भूकम्पेन क्षतिग्रस्तानां जलपाइपानां मरम्मतं च कृतम् कोच्चि-प्रान्तस्य केषुचित् क्षेत्रेषु न्यूनातिन्यूनं ७५ निष्कासनस्थलानि आसन् ९ दिनाङ्के प्रातःकाले उद्घाटितः स्थिरः ओका काउण्टी आपत्कालीनविभागस्य अधिकारिणः अग्रिमसप्ताहं यावत् २४ घण्टाः आह्वानं कुर्वन्ति।

जापानी-माध्यमानां समाचारानुसारं प्रमुखस्य भूकम्पस्य सज्जतायै शिजुओका-प्रान्तस्य जनाः ९ दिनाङ्के सुपरमार्केट्-मध्ये गत्वा पेयजलं, तत्क्षण-नूडल्स्, टॉयलेट-पेपरम् इत्यादीनि दैनन्दिन-आवश्यकवस्तूनि च बृहत् परिमाणेन क्रेतुं गतवन्तः, केचन सुपरमार्केट्-स्थानानि च भण्डारं समाप्तम् आसीत् अनेके सुपरमार्केट्-संस्थाः जनान् आह्वयन्ति यत् ते अत्यधिकं सामानं न सञ्चयन्तु येन अधिकाः जनाः मालक्रयणं कर्तुं शक्नुवन्ति।

लेखक झांग जिंग

(सिन्हुआ न्यूज एजेन्सी)