समाचारं

Beiqing त्वरित समीक्षा |.ज्ञान-गहनसेवाव्यापारस्य "स्थिरीकरणकर्तृ" भूमिकां पूर्णं क्रीडां ददातु

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाणिज्यमन्त्रालयेन ९ अगस्तदिनाङ्के प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य सेवाव्यापारः तीव्रगत्या वर्धमानः आसीत्, यत्र कुलसेवाआयातनिर्यातमात्रा ३.५९८०३ अरब युआन् यावत् अभवत्, यत् वर्षे वर्षे १४ वृद्धिः अभवत् % । तेषु निर्यातः १.४६७५८ अरब युआन् आसीत्, आयातः २.१३०४५ अरब युआन् आसीत्, सेवाव्यापारघातः ६६२.८७ अरब युआन् आसीत्; ज्ञानप्रधानः सेवाव्यापारः निरन्तरं वर्धते। वर्षस्य प्रथमार्धे ज्ञानगहनसेवानां आयातनिर्यातयोः १.४१७६२ अरब युआन् अभवत्, यत् वर्षे वर्षे ३.७% वृद्धिः अभवत् । तेषु ज्ञान-प्रधान-सेवानां निर्यातः ८०२.१२ अरब-युआन् आसीत्, यत् वर्षे वर्षे २.१% वृद्धिः अभवत्;

अस्मिन् वर्षे प्रथमार्धे अन्तर्राष्ट्रीयस्थितेः वर्धमानजटिलतायाः, तीव्रतायां, अनिश्चिततायाः च पृष्ठभूमितः मम देशस्य सेवाव्यापारे सामान्यतया तीव्रवृद्धिप्रवृत्तिः निर्वाहिता अस्ति, या अत्यन्तं कठिना अस्ति विशेषतः, ज्ञान-गहन-सेवाव्यापारः कुलसेवाव्यापारस्य ३९.४% भागं कृतवान्, यत्र १८६.६२ अरब-युआन्-व्यापार-अधिशेषः आसीत्, "स्थिरीकरणस्य" भूमिकां निरन्तरं निर्वहति, सशक्तं अनुकूलतां लचीलतां च प्रदर्शयति मम देशस्य ज्ञान-प्रधान-सेवा-व्यापारस्य विकासस्य महती क्षमता अस्ति अस्माभिः ज्ञान-गहन-सेवा-व्यापारस्य विकासः विस्तारः च निरन्तरं कर्तव्यः येन तस्य "स्थिरीकरणकर्तृत्वेन" भूमिकायाः ​​पूर्णतया उपयोगः कर्तुं शक्यते |.

सेवाव्यापारसंरचनायाः निरन्तरं अनुकूलनं उन्नयनं च प्रवर्तयन्तु। ज्ञान-गहन-सेवासु शिक्षा, परामर्शः, सूचना-प्रौद्योगिकी, अनुसंधान-विकासः इत्यादयः क्षेत्राणि सन्ति । ज्ञान-गहनः सेवाव्यापारः सेवाव्यापारमूल्यशृङ्खलायाः स्तरस्य विकासस्य च गुणवत्तायाः महत्त्वपूर्णः सूचकः अस्ति, सेवाव्यापारस्य विकासाय संरचनात्मक-अनुकूलनस्य च महत्त्वपूर्णः चालकशक्तिः अस्ति अन्तिमेषु वर्षेषु यथा यथा "मेड इन चाइना" "मेड इन चाइना इन्टेलिजेण्ट्ली" इति यावत् उन्नतम् अभवत्, तथैव "चाइना सर्विसेज" इत्यनेन अपि स्वस्य परिवर्तनं उन्नयनं च त्वरितम् अभवत् । अङ्कीयीकरणं, बुद्धिः, हरितता च इति लक्षणं ज्ञानगहनं "चीनीसेवा" मम देशस्य सेवाव्यापारस्य उच्चगुणवत्तायुक्तविकासाय नूतनं चालकशक्तिं जातम्।