समाचारं

बीजिंग-नगरे अल्पकालीन-प्रचण्डवृष्टेः समये चाङ्गपिङ्ग्-अग्निशामकविभागेन जलप्रलयसम्बद्धाः ५८ पुलिस-रिपोर्ट्-पत्राणि प्राप्तानि ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः पेङ्ग जिंगताओ) बीजिंग न्यूजस्य एकः संवाददाता बीजिंग चाङ्गपिङ्ग् जिला अग्नि उद्धारदलात् ज्ञातवान् यत् ९ अगस्तस्य १४:०० वादनतः १० अगस्तस्य २:३० वादनपर्यन्तं टुकड़ीयाः कुलम् ५८ बाढसम्बद्धाः पुलिस रिपोर्ट् प्राप्ताः , जले डुबन्तः वाहनानि अपि सन्ति ।
अग्निशामकाः शकटं धक्कायितुं प्रयतन्ते स्म । साभार : चांगपिंग जिला अग्नि बचाव टुकड़ी
चरममौसमजलप्रलयनिवारणस्य उद्धारकार्यस्य च प्रतिक्रियारूपेण चाङ्गपिङ्गजिल्ला अग्निबाह्यदलेन पूर्वमेव योजनां कृत्वा अग्रे मुख्यालयस्य स्थापना कृता यत् जलप्रलयस्य ऋतुकाले सूचनाविनिमयः उद्धारः प्रतिक्रियासम्बन्धः च सुनिश्चितः भवति, येन सुनिश्चितं भवति यत् वर्षास्थितिः यथाशीघ्रं सूचितं भवति, जलप्लावनस्य स्थितिः यथाशीघ्रं गृह्यते, शीघ्रमेव शक्तिः प्रदत्ता भवति ।
९ अगस्तदिनाङ्के १७:५३ वादने चाङ्गपिङ्ग-जिल्ला-अग्निशामक-दलस्य अलार्मः प्राप्तः यत् शाहे-नगरस्य एकस्मिन् चौराहे जनाः, वाहनानि च जले फसन्ति, ततः परं हुइलोङ्ग्वान्-अग्निशामक-स्थानकं शीघ्रमेव दलस्य सदस्यान् घटनास्थले प्रेषितवान् निष्कासनार्थम् ।
१८:१७ वादने अग्नि-उद्धारकर्मचारिणः फसितस्य वाहनस्य प्रायः ७० मीटर् दूरे आगताः परन्तु जलस्य गभीरता ७० सेन्टिमीटर् इति कारणतः स्थले स्थितः सेनापतिः चालकदलस्य कृते व्यक्तिगतसुरक्षासाधनं धारयितुं पदातिभिः जले डुबकी मारितुं च आदेशं दत्तवान् फसितम् वाहनम् ।
"सौभाग्येन यानस्य परितः जलं बहु गभीरं नास्ति, वाहनस्य चिह्नस्य स्थानं प्राप्तम् अस्ति।" स्वामिना उक्तं यत् खिडकयः उद्घाटयितुं न शक्यन्ते "मूलतः सर्वे योजनां कृतवन्तः यत् अहं कारं सुरक्षितक्षेत्रं प्रति धक्कायितवान्, परन्तु जले धक्कायितुं कठिनम् आसीत्।"
१८:३० वादने अग्निशामककर्मचारिणः आह्वानकर्त्रेण सह संवादं कृत्वा खिडकीभङ्गाय तस्य सहमतिम् अवाप्तवन्तः । १८:३२ वादने अग्निशामककर्मचारिणः ध्वंससाधनानाम् उपयोगेन कारस्य एकं खिडकीं निष्कास्य, चत्वारि फसितानां जनान् कारात् उद्धारयित्वा, ततः सुरक्षितस्थानं प्रति अनुसृत्य गतवन्तः
"चिन्ता मा कुरुत, मम साहाय्यं कुरुत।" १८:४१ वादने अग्निशामककर्मचारिणः पुष्टिं कृतवन्तः यत् घटनास्थले पुनरागमनस्य कोऽपि खतरा नास्ति इति ।
सूचना अस्ति यत् चाङ्गपिङ्ग-मण्डले बाढ-सम्बद्धा पुलिस-स्थितिः १० दिनाङ्के २:२७ वादनपर्यन्तं यावत् अभवत्, यत् बेइचीजिया-नगरस्य एकस्य निवासीयाः गृहे सञ्चितं जलं भवति स्म the residents drain water drain of the situation, अग्नि-उद्धारकर्मचारिणः कठिनं युद्धं कृतवन्तः यावत् उद्धारः ५ वादनस्य समीपे न सम्पन्नः, ततः पूर्वं दलं प्रति प्रत्यागत्य।
आँकडानुसारं ९ अगस्तदिनाङ्के १४:०० वादनतः १० अगस्तदिनाङ्के २:३० वादनपर्यन्तं चाङ्गपिङ्ग-जिल्ला-अग्निशामक-दलस्य कुलम् ५८ बाढसम्बद्धानि पुलिस-रिपोर्ट्-पत्राणि प्राप्तानि, फसितानां १४ जनानां स्थानान्तरणं, निष्कासनं च कृतम्
संपादक यांग है प्रूफरीडिंग लु कियान
प्रतिवेदन/प्रतिक्रिया