समाचारं

उपकरणेषु २१ वारं २ रजतपदकं १ कांस्यपदकं च प्राप्तवान् कप्तानः झाङ्ग बोहेङ्गः चीनीयजिम्नास्टिकस्य अनुरक्षणं कृतवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पेरिस् ओलम्पिकक्रीडायां झाङ्ग बोहेङ्ग् इत्यनेन सर्वोत्तमप्रयत्नः कृतः, २ रजतपदकानि १ कांस्यपदकानि च प्राप्तवान् । फोटो/सिन्हुआ न्यूज एजेन्सी
अगस्तमासस्य ५ दिनाङ्के पेरिस्-ओलम्पिकक्रीडायां पुरुषाणां क्षैतिज-बार-क्रीडायाः अन्तिम-क्रीडायां चीन-देशस्य पुरुष-जिम्नास्टिक-दलस्य कप्तानः झाङ्ग-बोहेङ्ग्-इत्यनेन कांस्यपदकं प्राप्तम्, पेरिस्-नगरे सर्वाणि यात्रानि समाप्ताः अस्मिन् ओलम्पिकक्रीडायां पुरुषदलस्य प्रारम्भिकक्रीडातः अन्तिमपर्यन्तं, व्यक्तिगतसर्वतोऽपि त्रयः व्यक्तिगतक्रीडाः यावत्, झाङ्ग बोहेङ्ग् इत्यनेन कुलम् २१ वारं उपकरणानां उपयोगः कृतः सः चीनीयजिम्नास्टिकदलस्य प्रथमक्रमाङ्कस्य "माडलकार्यकर्ता" अस्ति सः २ रजतस्य १ कांस्यस्य च उत्तराणि समर्पितवान् ।
बाल्यकालात् एव जिम्नास्टिकस्य अभ्यासं कुर्वन् झाङ्ग बोहेङ्गः भ्रमात् जागरणपर्यन्तं गतः एकेन चोटेन जिम्नास्टिकस्य क्षेत्रे स्थातुं तस्य दृढनिश्चयः सुदृढः अभवत् । एकदा सः टोक्यो-ओलम्पिक-क्रीडायाः योग्यतां त्यक्त्वा निराशः अभवत् ।
कष्टानि
सः १६ वर्षीयः सन् गम्भीररूपेण आहतः अभवत्, ततः कठिनप्रशिक्षणं कर्तुं, अन्त्यपर्यन्तं धैर्यं च कर्तुं बीजिंग-नगरम् आगतः ।
झाङ्ग बोहेङ्ग् इत्यस्य जन्म २००० तमे वर्षे मार्चमासे हुनान्-देशस्य चाङ्गशा-नगरे अभवत् । सः ४ वर्षे जिम्नास्टिकस्य अभ्यासं आरब्धवान् ।सजीवः सक्रियः च इति कारणतः सः क्रीडाजगतः द्वारे पदानि प्रविष्टवान् । तदा सः न जानाति स्म यत् जिम्नास्टिकस्य कारणात् सः स्पर्धायाः आनितानि सर्वाणि उत्थान-अवस्थाः अनुभविष्यति इति ।
२०१६ तमे वर्षे केवलं १६ वर्षीयः झाङ्ग बोहेङ्गः प्रशिक्षणकाले त्रुटिं कृतवान् । यस्मिन् क्षणे सः भूमौ पतितः तस्मिन् क्षणे सः जानाति स्म यत् किमपि दोषः अस्ति इति जाँचार्थं चिकित्सालयं गत्वा तस्य वत्सः भग्नः इति ज्ञातम् ।
चिकित्सालयस्य शय्यायां शयानः, वेदनाकारणात् निद्रां कर्तुं असमर्थः, झाङ्ग बोहेङ्गः जीवनस्य विषये चिन्तयितुं आरब्धवान् । किं मया परिणामं प्राप्तुं पूर्वं चोटकारणात् जिम्नास्टिक-क्रीडायाः सह विच्छेदः करणीयः ? झाङ्ग बोहेङ्गः किञ्चित् अविश्वासं अनुभवति स्म । एषा चोटः तस्य विषये चिन्तयितुं प्रवृत्तः अभवत् ततः सः चोटतः स्वस्थः भूत्वा प्रशिक्षणक्षेत्रं प्रति प्रत्यागत्य अतिरिक्तसमयं कार्यं कर्तुं अभ्यासं च कर्तुं आरब्धवान् ।
२०१८ तमे वर्षे १८ वर्षीयः झाङ्ग बोहेङ्ग् प्रथमवारं हुनान्-नगरात् निर्गतवान् तस्य गन्तव्यं बीजिंग-नगरम् आसीत्, यत्र राष्ट्रियजिम्नास्टिक-दलम् अस्ति । यदा सः प्रथमवारं विदेशे आगतः तदा झाङ्ग बोहेङ्ग् इत्यनेन बहुषु विषयेषु अनुकूलतां प्राप्तुम् अभवत् । जलवायुः तस्य गृहनगरात् सर्वथा भिन्नः अस्ति, परिचितैः मित्रैः च विना जीवनवातावरणं, शारीरिकसीमायाः समीपं गच्छन् प्रशिक्षणस्य तीव्रता, प्रान्तीयदलस्य अपेक्षया बहु अधिकानि मानकानि दबावानि च, येन सर्वैः झाङ्ग बोहेङ्गः निःश्वासं त्यक्तवान्
यदा सः इतः परं सहितुं न शक्नोति स्म तदा सः स्वमातरं आहूतवान् । तस्य माता बाल्यकालात् एव तस्य समीपे कठोरः आसीत्, सा अस्मिन् समये किमपि न उक्तवती अपितु सा अवकाशं याच्य कतिपयान् दिनानि यावत् तस्य समीपे स्थातुं बीजिंगनगरं गता । "आगच्छसि अपि अत्र आगच्छतु" इति मातुः अनुनयेन झाङ्ग बोहेङ्ग् इत्यनेन धैर्यं कर्तुं चितम् ।
क्षैतिजपट्टिकायां त्रुटिकारणात् झाङ्ग बोहेङ्गः स्वर्णपदकस्य अवसरं त्यक्तवान् । फोटो/सिन्हुआ न्यूज एजेन्सी
रूपान्तरणम्
टोक्यो सूचीं कर्तुं असफलः अभवत्, पेरिस् दलस्य प्रथमक्रमाङ्कस्य "माडलवर्करः" अभवत् ।
टोक्यो ओलम्पिकक्रीडायां २१ वर्षीयः झाङ्ग बोहेङ्गः चीनीयजिम्नास्टिकदलस्य रोस्टरं त्यक्तवान् । सः अवदत् यत् यद्यपि सः स्पर्धायाः योग्यतां न प्राप्तवान् तथापि सः दलेन सह सम्पूर्णतया सज्जतां गत्वा बहु किमपि ज्ञातवान्।
टोक्यो-ओलम्पिक-क्रीडायाः अनन्तरं तस्मिन् वर्षे जापानदेशे विश्वजिम्नास्टिक-प्रतियोगिता अपि अभवत् । पुरुषाणां सर्वतोमुखी-अन्तिम-क्रीडायां यद्यपि झाङ्ग-बोहेङ्ग्-इत्यनेन पोम्मेल-अश्वस्य उपरि त्रुटिः कृता तथापि अन्येषु सर्वेषु स्पर्धासु सः स्वस्य सामर्थ्यं दर्शितवान् अन्ते सः ओलम्पिक-विजेतारं हाशिमोटो-डाइकी-इत्येतत् ०.०१७ अंकैः संकीर्णतया पराजितवान्, अ स्वर्णपदकम् ।
अस्य युद्धस्य अनन्तरं झाङ्ग बोहेङ्गः ली क्षियाओशुआङ्ग्, फेङ्ग जिंग्, याङ्ग वेई, जिओ रुओटेङ्ग इत्यादीनां पश्चात् विश्वचैम्पियनशिप्-क्रीडायां पुरुषाणां व्यक्तिगत-सर्वतोमुख-विजेतृत्वं प्राप्तवान् पञ्चमः चीन-क्रीडकः अभवत् एकः सर्वतोमुखः क्रीडकः इति नाम्ना झाङ्ग बोहेङ्गः व्यक्तिगतसर्वतोऽपि, क्षैतिजपट्टिका, तलव्यायामादिषु च बहुवारं स्वर्णरजतपदकं प्राप्तवान् अस्ति
हाङ्गझौ एशियाईक्रीडायां पृष्ठस्य चोटस्य अनिद्रायाः च प्रभावेण अपि झाङ्ग बोहेङ्ग् इत्यनेन ३ स्वर्णपदकानि १ रजतपदकानि च प्राप्तानि । एशिया-क्रीडायां तस्य उत्कृष्टं प्रदर्शनं तस्मै अधिकं आत्मविश्वासं दत्तवान् । झाङ्ग बोहेङ्ग् इत्यनेन उक्तं यत् एशियाईक्रीडायां व्यक्तिगतसर्वतोऽपि स्पर्धायां तस्य क्रीडायाः नियन्त्रणस्य उत्तमः भावः आसीत् सः किमपि विषये न चिन्तयति स्म, केवलं प्रशिक्षणरूपेण क्रीडां सम्पन्नवान्
वर्षत्रयानन्तरं पेरिस् ओलम्पिकक्रीडायां झाङ्ग बोहेङ्ग् न केवलं आधिकारिकरूपेण चयनितः, अपितु पुरुषदलस्य कप्तानरूपेण अपि दलस्य नेतृत्वं कृतवान् । पुरुषदलस्य अन्तिमपक्षे सः तस्य दलेन सह यथाशक्ति प्रयत्नम् अकरोत्, परन्तु अन्ततः जापानीदलेन सह पराजितः भूत्वा रजतपदकं प्राप्तवान् । तदनन्तरं पुरुषाणां सर्वतोमुखी-अन्तिम-क्रीडायां झाङ्ग-बोहेङ्ग्-इत्यनेन प्रथमे लघु-इवेण्ट्-तलव्यायामे त्रुटिः कृता सः २० तः द्वितीयस्थानं प्राप्तवान्, रजतपदकं च प्राप्तवान् । अगस्तमासस्य ५ दिनाङ्के पुरुषाणां क्षैतिजबार-अन्तिम-क्रीडायां झाङ्ग-बोहेङ्ग् इत्यनेन त्रुटिः कृता, ततः १३.९६६ अंकैः कांस्यपदकं प्राप्तम् ।
पेरिस-ओलम्पिक-क्रीडायां चीनीय-जिम्नास्टिक-दलस्य प्रथम-क्रमाङ्कस्य "माडल-कार्यकर्ता" इति नाम्ना झाङ्ग-बोहेङ्ग्-इत्यनेन कुलम् २१ स्पर्धासु स्पर्धा कृता, यत्र २ रजतपदकानि १ कांस्यपदकानि च प्राप्तानि, यत् तस्य क्रीडायाः पूर्वं लक्ष्यात् दूरम् आसीत् तथापि एषा एव तस्य प्रथमा ओलम्पिकयात्रा सर्वथा, त्रीणि पदकानि च प्राप्तुं न सुकरम् । चतुर्वर्षेभ्यः अनन्तरं लॉस एन्जल्सनगरं दूरं नास्ति, चीनीयपुरुषजिम्नास्टिकदलस्य अद्यापि तस्य कप्तानस्य अनुरक्षणस्य आवश्यकता वर्तते ।
बीजिंग न्यूजस्य संवाददाता झाओ ज़ुए
सम्पादक वांग चुनकिउ
जिया निंग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया