समाचारं

हेनान् बालिका लियू किङ्ग्यी ब्रेक डान्सिंग् इत्यस्मिन् ओलम्पिक-क्रीडायां पदार्पणं कृत्वा शीर्ष-८ मध्ये सफलतया प्रवेशं कृतवती

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार संवाददाता गीत शुआंगकिंग

01:25

महिलानां ब्रेक डान्स गोल-रोबिन् प्रतियोगितायां यत् अगस्त-मासस्य १० दिनाङ्के प्रातःकाले बीजिंग-समये सम्पन्नम् अभवत्, तत्र हुइक्सियन-मण्डलस्य, सिन्क्सियाङ्ग्-नगरस्य हेनान्-नगरस्य बालिका लियू किङ्ग्यी-इत्यनेन स्वस्य सुचारु-गति-अपेक्षया कठिन-श्रृङ्खलानां उपयोगेन शीर्ष-८-स्थानेषु प्रवेशः कृतः in two cities.

(गोल-रोबिन् प्रतियोगितायां लियू किङ्ग्यी)

(क्रमिकप्रतियोगितायाः समये जेङ्ग यिंगिङ्गः)

ब्रेकडान्सिंग्-क्रीडायाः आरम्भः ग्रीष्मकालीन-ओलम्पिक-क्रीडायां भवति । फ्रान्सदेशस्य पेरिस्-नगरस्य हृदये स्थिते प्लेस्-डी-ला-कॉन्कॉर्ड-इत्यत्र १५ देशेभ्यः क्षेत्रेभ्यः च १६ पुरुषाः महिलाः च रचनात्मकरूपेण कलात्मकरूपेण च स्पर्धां करिष्यन्ति । चीनीयक्रीडाप्रतिनिधिमण्डले अस्मिन् आयोजने त्रयः क्रीडकाः भागं गृह्णन्ति, यथा पुरुषक्रीडकः क्यूई क्षियाङ्ग्युः, द्वौ महिलाक्रीडकौ लियू किङ्ग्यी, जेङ्ग यिंग्यिंग् च

ब्रेक डान्सिंग् इति व्यक्तिगतशैल्या आधारितं तकनीकीं हिप-हॉप् नृत्यं प्रतिभागिनः बी-बॉय, बी-गर्ल इति उच्यन्ते । पेरिस् ओलम्पिकक्रीडायां एकैकं द्वन्द्वयुद्धस्वरूपं स्वीकुर्वति, स्वर्णपदकविजेता च गोल-रोबिन्, क्वार्टर्-फायनल्, सेमीफाइनल्-इत्येतयोः माध्यमेन निर्धारितः भविष्यति प्रत्येकं द्वन्द्वयुद्धे त्रयः परिक्रमाः भवन्ति । निर्णायकाः प्रतियोगिनां मूल्याङ्कनं सङ्गीतस्य, अभिव्यक्तिस्य, मौलिकसृष्टेः, तकनीकीसम्बन्धस्य, समाप्तेः च अवगमनस्य आधारेण कुर्वन्ति । प्रतियोगिनः प्रतियोगितायां स्वस्य एक्शनसंयोजनं पूर्णं कृत्वा निर्णायकानाम् मतं प्राप्तुं डीजे इत्यस्य यादृच्छिकपट्टिकानां लयेन सह स्पर्धां कर्तुं अर्हन्ति।

चित्र स्रोत|दृश्य चीन

(स्रोतः गजसमाचारः)

प्रतिवेदन/प्रतिक्रिया