समाचारं

रूसदेशः कुर्स्कसहितेषु ३ राज्येषु आतङ्कवादविरोधीकार्यव्यवस्थायाः कार्यान्वयनस्य घोषणां करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, मास्को, १० अगस्त (सिन्हुआ) रूसस्य राष्ट्रिय आतङ्कवादविरोधी समितिः ९ दिनाङ्के घोषितवती यत् सा तस्मात् दिवसात् आरभ्य कुर्स्क, बेल्गोरोड्, ब्रायन्स्क क्षेत्रेषु आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वयिष्यति।

रूसीराज्यस्य आतङ्कवादविरोधीसमित्या स्वस्य आधिकारिकजालस्थले प्रकाशितसूचनानुसारं युक्रेनदेशस्य सशस्त्रसेनाभिः कुर्स्क-प्रदेशे आतङ्कवादी-आक्रमणं कृतम्, यत्र नागरिकानां क्षतिः अभवत्, आवासीयभवनानां अन्येषां नागरिकसुविधानां च क्षतिः अभवत् रूसीराष्ट्रीयआतङ्कवादविरोधीसमितेः अध्यक्षः रूसीसङ्घीयसुरक्षासेवायाः निदेशकः च बोर्टनिकोवः २०२४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्कात् कुर्स्क्, बेल्गोरोड्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधीकार्यप्रणालीं कार्यान्वितुं निर्णयं कृतवान्, येन सुनिश्चितं भवति यत् निवासिनः सुरक्षां कुर्वन्ति, धमकीभिः सह निवारणं कुर्वन्ति शत्रुविध्वंसात् आतङ्कवादात् च।

रूसीराष्ट्रीयआतङ्कवादविरोधीसमित्या अपि उक्तं यत् रूसीराज्यसंस्थाः नागरिकानां सुरक्षां सुनिश्चित्य, कानूनव्यवस्थां निर्वाहयितुम्, सुविधानां आतङ्कवादविरोधीसंरक्षणं च सुदृढं कर्तुं पूरकपरिहारं करिष्यन्ति।

युक्रेन-सेना ६ दिनाङ्के कुर्स्क-प्रान्तस्य उपरि आक्रमणं कृतवती । रूसस्य स्वास्थ्यमन्त्री मुराश्को इत्यनेन ८ दिनाङ्के निवेदितं यत् षष्ठदिनाङ्कात् आरभ्य युक्रेनदेशेन कुर्स्क्-प्रान्तस्य उपरि आक्रमणेषु ६६ जनाः घातिताः, येषु ९ बालकाः अपि सन्ति कुर्स्कप्रदेशस्य कार्यवाहकः उपराज्यपालः बेलोस्टोत्स्की इत्यनेन ८ दिनाङ्के उक्तं यत् अस्मिन् आक्रमणे राज्ये चत्वारः जनाः मृताः। (उपरि)

(स्रोतः - सिन्हुआ न्यूज एजेन्सी)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया