समाचारं

ट्रम्पस्य विमानं विक्षिप्तं कृत्वा विकारस्य अनन्तरं सुरक्षिततया अवतरत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीमाध्यमानां समाचारानुसारं अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये अमेरिकीरिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः पूर्वराष्ट्रपतिः च ट्रम्पः एकस्मिन् सभायां भागं ग्रहीतुं विमानेन मोण्टानादेशस्य बोजमैन्-नगरं गतः। विमानस्य समये यांत्रिकसमस्यायाः कारणात् विमानं मार्गान्तरितम् अभवत्, अन्ततः बोज्मैन्-नगरस्य समीपे बिलिङ्ग्स्-नगरे सुरक्षिततया अवतरत् ।

अगस्तमासस्य ९ दिनाङ्के स्थानीयसमये ट्रम्पः एकस्मिन् भिडियोमध्ये अवदत् यत् "अहं अधुना एव अतीव सुन्दरे स्थाने - मोण्टाना-नगरे अवतरितवान्" इति ।

गतमासे गोलीकाण्डस्य घटनायाः अनन्तरं ट्रम्पस्य व्यक्तिगतसुरक्षायाः विषये बहिः जगतः बहु ध्यानं आकर्षयति।

ट्रम्पः यस्मिन् बोइङ्ग् ७५७ यात्रीविमानेन गच्छति स्म तत् ट्रम्पस्य निजीविमानम् आसीत्, तस्य नामकरणं च अगस्तमासस्य ९ दिनाङ्के, स्थानीयसमये, मूलतः बोजमैन्-द रिपब्लिकन्-पक्षस्य कृते उड्डीयमानम् आसीत् राष्ट्रपतिपदस्य उम्मीदवारः अभियानस्य आतिथ्यं करिष्यति तस्मिन् सायंकाले तत्र सङ्घटनं कुर्वन्तु। परन्तु स्थानीयसमये सायं ४:३० वादनस्य समीपे विमानं बोज्मैन्-नगरात् पूर्वदिशि १४२ मीलदूरे स्थितं बिलिङ्ग्स्-नगरं प्रति प्रेषितम् ।

विमानस्थानकस्य प्रवक्ता एकस्मिन् साक्षात्कारे अवदत् यत् "ट्रम्पस्य विमानं यांत्रिककठिनतां अनुभवति स्म तदनन्तरं बिलिङ्ग्स् लोगानविमानस्थानकं प्रति प्रेषितम्" इति ते अपि अवदन् यत् "ततः सः (अन्यस्मिन्) निजीविमानेन अग्रे गमिष्यति। बोजमैन् प्रति गमिष्यति।