समाचारं

इजरायलसैनिकाः गाजानगरस्य विद्यालये आक्रमणं कृत्वा गम्भीराः क्षतिग्रस्ताः अभवन्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजानगरस्य एकं विद्यालयं यस्मिन् ८ दिनाङ्के इजरायलसैनिकैः आक्रमणं कृतम् । सीसीटीवी संजाल मानचित्र

CCTV News इति आधिकारिकप्यालेस्टिनीसमाचारसंस्था WAFA तथा Al Jazeera इत्येतयोः समाचारानुसारं अगस्तमासस्य १० दिनाङ्के स्थानीयसमये इजरायलसेना गाजापट्टे एकस्मिन् विद्यालये बमप्रहारं कृतवती, यत्र १०० तः अधिकाः प्यालेस्टिनीजनाः मृताः, दर्जनशः जनाः अपि घातिताः। विस्थापितानां जनानां कृते विद्यालये आश्रयः प्रदत्तः इति कथ्यते ।

"टाइम्स् आफ् इजरायल्" इति प्रतिवेदनानुसारं इजरायल् रक्षासेना "गाजा-नगरस्य एकस्मिन् विद्यालये आतङ्कवादिनः स्थापितं हमास-कमाण्ड-पोस्ट्-इत्यत्र प्रहारं कृतवन्तः" इति दावान् अकरोत् यत्र तस्मिन् समये प्यालेस्टिनी-नागरिकाः शरणं गच्छन्ति स्म

आईडीएफ-वक्तव्यस्य अनुसारं गाजा-विद्यालये "हमास-कार्यकर्तारः छिद्रं कृतवन्तः" ततः च "आईडीएफ-सैनिकानाम् इजरायल-नागरिकाणां च विरुद्धं आतङ्कवादी-कार्यक्रमानाम् प्रचारं कुर्वन्ति" इति वक्तव्ये इदमपि उक्तं यत् IDF इत्यनेन सटीकगोलाबारूदस्य उपयोगेन आक्रमणं कर्तुं पूर्वं "नागरिकाणां हानिसंभावना न्यूनीकर्तुं" अनेकाः उपायाः कृताः।

पूर्वं इजरायलसेना ८ दिनाङ्के गाजानगरस्य विद्यालयद्वये वायुप्रहारं कृतवती । ९ अगस्तदिनाङ्के सिन्हुआ न्यूज एजेन्सी-संस्थायाः प्रतिवेदनानुसारं प्यालेस्टिनी-इजरायल-स्रोतानां अनुसारं इजरायल-सेनायाः वायु-आक्रमणं ८ दिनाङ्के गाजा-पट्टिकायां बहुविध-सुविधासु आक्रमणं कृत्वा दर्जनशः जनाः मृताः इजरायलसेना ८ दिनाङ्के अपराह्णे एकं वक्तव्यं प्रकाशितवती यत् तस्मिन् दिने गाजानगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) कमाण्ड-नियन्त्रण-केन्द्रद्वये आक्रमणं कृतवती इजरायलसेनायाः मते एतौ कमाण्डकेन्द्रद्वयं विद्यालयद्वये स्थितौ स्तः, यत्र सशस्त्रकर्मचारिणः इजरायलविरुद्धं आक्रमणानां योजनां कुर्वन्ति, कार्यान्वन्ति च ।

गाजापट्टे नागरिकरक्षाविभागस्य वरिष्ठः अधिकारी मोहम्मद मुकाइलः दर्शितवान् यत् इजरायलस्य वायुप्रहारैः "स्पष्टतया गाजापट्टिकायां विद्यालयाः सुरक्षिताः नागरिकसुविधाः च लक्षिताः" इति जनाः अन्येषां ६० जनानां च चोटः ४० तः अधिकाः जनाः अदृश्याः सन्ति।