समाचारं

सर्बिया-देशस्य राष्ट्रपतिः "सर्बिया-युवा-चीन-भ्रमणम्"-प्रवर्तन-समारोहे भागं गृहीतवान् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बेलग्रेड, ८ अगस्त (रिपोर्टर शि झोंग्यु)सर्बियादेशस्य राष्ट्रपतिः वुचिच् ८ दिनाङ्के राजधानी बेल्ग्रेड्-नगरे "सर्बिया-युवा-चीन-भ्रमणस्य" आरम्भसमारोहे भागं गृहीतवान् । सः स्वभाषणे आशां प्रकटितवान् यत् चीनदेशं गच्छन्तः सर्बियादेशस्य युवानः यत् दृष्टं ज्ञातं च तत् स्वदेशं नेष्यन्ति, न केवलं व्यक्तिगतप्रगतिः प्राप्तुं, अपितु देशस्य कृते अधिकं धनं सृजितुं च।
तस्मिन् एव दिने सर्बिया-भवने "सर्बिया-युवा-चीन-भ्रमणस्य" शुभारम्भ-समारोहः अभवत् । सर्बियादेशस्य शिक्षामन्त्रालयस्य ड्जुकिच्-डेजानोविच्, पर्यटनस्य युवानां च मेमिक् मन्त्री, सर्बियादेशे चीनदेशस्य राजदूतः ली मिंगः च अस्मिन् समारोहे उपस्थिताः आसन्।
चीनदेशः प्राचीनसभ्यता, द्रुतगत्या आधुनिकीकरणं च युक्तः महान् देशः इति वुचिच् अवदत् । चीनदेशस्य एषा यात्रा सर्बियादेशस्य किशोराणां कृते दुर्लभः अवसरः अस्ति, चीनदेशस्य गहनबोधं प्राप्तुं तेषां साहाय्यं करिष्यति।
वुचिच् इत्यनेन उक्तं यत् चीनदेशः सर्बियादेशः च लोहमित्रौ स्तः, चीनदेशेन सह सहकार्यं सर्बियादेशस्य कृते अतीव महत्त्वपूर्णम् अस्ति। अस्मिन् वर्षे जुलैमासे चीन-सर्बिया-मुक्तव्यापारसम्झौतेः प्रवर्तनस्य अनन्तरं द्वयोः देशयोः व्यावहारिकः आर्थिकव्यापारसहकार्यं त्वरितम् अस्ति
ली मिङ्ग् इत्यनेन उक्तं यत् द्वयोः देशयोः नेतारः यत् सहमतिः प्राप्तवन्तः तदनुसारं आगामिषु वर्षत्रयेषु चीनदेशे अध्ययनार्थं आदानप्रदानार्थं च ३०० सर्बियादेशस्य किशोराः आमन्त्रिताः भविष्यन्ति। आशास्ति यत् सर्बिया-युवकाः चीन-सर्बिया-देशयोः लोहवस्त्रधारिणां मैत्रीयाः लाठिं पारयिष्यन्ति, चीनदेशस्य अस्याः भ्रमणस्य माध्यमेन चीनं अधिकव्यापकरूपेण अवगमिष्यन्ति, चीन-सर्बिया-मैत्री-कथां सम्यक् कथयिष्यन्ति, सह समुदायस्य निर्माणस्य दूताः भविष्यन्ति | द्वयोः देशयोः साझीकृतं भविष्यम्।
एषः "सर्बिया-युवा-चीन-भ्रमणः" इति कार्यक्रमः १०० सर्बिया-किशोरान् अल्पकालिक-सांस्कृतिक-आदान-प्रदानार्थं चीन-देशं आमन्त्रयति, यस्य उद्देश्यं भवति यत् ते चीनस्य दीर्घ-इतिहासस्य, संस्कृतिस्य, आधुनिकीकरणस्य च उपलब्धीनां अनुभवं कर्तुं, आदान-प्रदानं, अन्तरक्रियाञ्च सुदृढं कर्तुं च शक्नुवन्ति
"गुआंगमिंग दैनिक" (पृष्ठ 08, अगस्त 10, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया