समाचारं

दक्षिणकोरिया पुनः परमाणुशस्त्रविकासस्य आह्वानं करोति दक्षिणकोरियादेशस्य रक्षामन्त्री प्रतिक्रियाम् अददात् यत् यदि दक्षिणकोरियादेशः परमाणुशस्त्राणि विकसयति तर्हि दक्षिणकोरिया-अमेरिका-सङ्घस्य पतनम् भविष्यति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [Global Times New Media] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
रायटर्-पत्रिकायाः ​​समाचारानुसारं ८ दिनाङ्के दक्षिणकोरियादेशस्य रक्षामन्त्री शिन् युआन्-सिक् दक्षिणकोरियादेशे परमाणुशस्त्रविकासस्य नवीन आह्वानस्य खण्डनं कृतवान् सः अवदत् यत् यदि दक्षिणकोरियादेशः परमाणुशस्त्राणां विकासं आरभते तर्हि अमेरिकादेशेन सह तस्य गठबन्धनं पतति तथा वित्तीयविपणयः अपि क्षतिग्रस्ताः भविष्यन्ति।
स्क्रीनशॉट् रिपोर्ट् कुर्वन्तु
अन्तिमेषु मासेषु दक्षिणकोरियादेशस्य अधिकारिणां वर्धमानसङ्ख्या, राष्ट्रपतियुनसेओक्-युए इत्यस्य रूढिवादीदलस्य सदस्याः च परमाणुशस्त्रविकासस्य आह्वानं कृतवन्तः इति कथ्यते। तदतिरिक्तं पूर्वः अमेरिकीराष्ट्रपतिः ट्रम्पः, यः एकदा दक्षिणकोरियादेशे अमेरिकीसैनिकानाम् स्थापनस्य व्ययः अत्यधिकः इति आक्रोशितवान्, सः पुनः निर्वाचितः भवितुम् अर्हति, येन दक्षिणकोरियादेशे परमाणुशस्त्रविकासविषये वादविवादः अधिकं तीव्रः भविष्यति।
परन्तु शिन् वोन्-सिक् इत्यनेन उक्तं यत् स्वविकसितं परमाणुशस्त्रागारं धारयितुं दक्षिणकोरियादेशस्य कूटनीतिकस्थितौ अर्थव्यवस्थायां च विनाशकारी आघातः भवितुम् अर्हति।
सः एकस्मिन् साक्षात्कारे अवदत् यत् - "(यदि दक्षिणकोरिया परमाणुशस्त्राणि विकसयति) तर्हि अमेरिकादेशेन सह तस्य गठबन्धनस्य गम्भीरविच्छेदस्य सामना भविष्यति, यदि वयं परमाणु-अप्रसारसन्धितः निवृत्ताः भवेम तर्हि विविधाः परिणामाः भविष्यन्ति, येषु प्रथमः परिणामः भविष्यति अस्माकं वित्तीयविपण्येषु प्रत्यक्षः प्रभावः भवतु।
प्रतिवेदन/प्रतिक्रिया