समाचारं

“नाटो-नगरस्य बहवः भाडेकाः रूस-देशे आक्रमणं कृतवन्तः” इति ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई प्रतिभूतिविनिमयस्य परिचयः

षष्ठे दिनाङ्के युक्रेनदेशेन अप्रत्याशितरूपेण रूसस्य दुर्बलतया रक्षिते कुर्स्क्-क्षेत्रे आक्रमणं कृतम्, एतेन नागरिकेषु आतङ्कः उत्पन्नः, मास्को-नगरेण तत्कालं अतिरिक्तसैनिकाः प्रेषयितुं बाध्यता अभवत्

अगस्तमासस्य १० दिनाङ्के आरआइए नोवोस्टी इत्यस्य प्रतिवेदनानुसारं रूसीराष्ट्रिय आतङ्कवादविरोधी समितिः घोषितवती यत्,बेल्गोरोड्, कुर्स्क्, ब्रायनस्क् क्षेत्रेषु आतङ्कवादविरोधी कार्यव्यवस्थायाः कार्यान्वयनम्

चेचेन विशेषसेनायाः सेनापतिः रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः च मेजर जनरल् आप्टे अरौडिनोवः मन्यते यत्,कुर्स्क्-दिशि युक्रेन-देशस्य सैन्यकार्यक्रमस्य नेतृत्वं नाटो-कमाण्ड्-द्वारा भवति

बीबीसी-जालस्थले ७ अगस्त-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं यदा कीव-देशेन युक्रेन-देशस्य सीमान्तरे रूसस्य कुर्स्क-क्षेत्रे सीमापार-आक्रमणं कृतम् तदा केचन सैन्यविशेषज्ञाः पृष्टवन्तः यत् - "युद्धक्षेत्रे युक्रेन-देशस्य एकः बृहत्तमः समस्या अस्ति ?अतः युक्रेन-सैनिकानाम् रूस-देशे प्रेषणस्य क्रिया एव केषाञ्चन कृते प्रति-अन्तर्ज्ञानात्मका इति वक्तुं शक्यते ।

"कीव-शासनेन कृतानि एतानि कार्याणि नाटो-अमेरिका-देशयोः प्रीतिम् अपि च युक्रेन-सैनिकैः कुर्स्क-प्रान्तस्य उपरि आक्रमणं च उद्दिश्य कृताः" इति

रूसी उपग्रहसमाचारसंस्थायाः ९ अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं लेबनानदेशस्य राजनैतिकवैज्ञानिकः साजिस् अबू जैदः...ते सर्वे अधिकं यूरोपीय-अमेरिकन-सहायतां प्राप्तुं प्रयतन्ते, कीव-शासनस्य युद्धं निरन्तरं कर्तुं अनुमतिं दातुं लक्ष्यं कृत्वा ।

रूसस्य अग्रपङ्क्तिसेनापतिः : नाटो-देशस्य बहवः भाडेकाः रूस-देशे आक्रमणं कृतवन्तः

९ अगस्तदिनाङ्के TASS समाचारसंस्थायाः प्रतिवेदनानुसारं चेचनविशेषसेनायाः सेनापतिः रूसीसशस्त्रसेनायाः सैन्यराजनैतिकनिदेशालयस्य उपनिदेशकः च मेजर जनरल् आप्टे अरौडिनोवः मन्यते यत् कुर्स्कदिशि युक्रेनसेनायाः कार्याणि नेतृत्वं कुर्वन्ति नाटो-कमाण्ड्-द्वारा ।

अरौडिनोवः युद्धसञ्चारकर्तृभ्यः अवदत् यत् - "अवश्यं यत् निष्कर्षः कर्तुं शक्यते यत् अस्य कार्यस्य प्रत्यक्षं नेतृत्वं नाटो-कमाण्डेन कृतम् । एषः विषयः निर्विवादः यतः युक्रेन-देशस्य जनाः स्वयमेव एतत् कर्तुं शक्नुवन्ति इति संभावना नास्ति

प्रतिवेदने उक्तं यत् अरौडिनोवः कुर्स्क्-नगरस्य दिशि युद्धं कुर्वन् अस्ति, तत्र बहवः फ्रांसीसी-पोलिश-भाडेकाः सन्ति इति च अवदत् । "सम्प्रति वयं पुष्टिं कृतवन्तः यत् सर्वेषु दिक्षु (यत्र युद्धं तनावपूर्णं भवति) फ्रांसीसी-पोलिश-जनाः बहु सन्ति, अर्थात् (कुर्स्क-दिशि) भाडेकाः बहु सन्ति।

रूसस्य रक्षामन्त्रालयेन ८ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् रूसीसशस्त्रसेनाः रूसीसङ्घीयसुरक्षासेवायाः सीमारक्षकाः च कुर्स्क-ओब्लास्ट्-नगरस्य सुजा-मण्डले अन्येषु स्थानेषु च युक्रेन-देशस्य आक्रमणानि अवरुद्धवन्तः इति युक्रेनदेशस्य सुमी ओब्लास्ट् इत्यत्र युक्रेनदेशस्य आरक्षितसैनिकानाम् उपरि रूसीसेना अपि वायुप्रहारं कृतवती ।

रूसदेशेन घोषितम् : आतङ्कवादविरोधीकार्यव्यवस्थां त्रयेषु राज्येषु कार्यान्वितम्

आरआईए नोवोस्टी इत्यस्य १० अगस्तदिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसीराष्ट्रीयआतङ्कवादविरोधी समितिः बेल्गोरोड्, कुर्स्क्, ब्रायनस्क् ओब्लास्ट् इत्यत्र आतङ्कवादविरोधी कार्यप्रणालीं कार्यान्वितुं घोषितवती।

समाचारानुसारं समितिः अवदत् यत् "रूसस्य अनेकप्रदेशान् अस्थिरीकरणाय कीवशासनेन अपूर्वकार्याणि कृतानि" इति कुर्स्क-प्रदेशे युक्रेन-सेनायाः आतङ्कवादीनां क्रियाकलापैः नागरिकानां क्षतिः अभवत्, गृहाणि अन्ये च नागरिकसुविधाः नष्टाः च अभवन्

बुलेटिन् मध्ये उक्तं यत् – “नागरिकाणां सुरक्षां सुनिश्चित्य शत्रुविध्वंसकैः टोहीसैनिकैः आतङ्कवादीनां आक्रमणानां खतरान् निवारयितुं रूसीराज्यस्य आतङ्कवादविरोधीसमितेः अध्यक्षः संघीयसुरक्षासेवायाः निदेशकः च बोर्ट्निकोवः निर्णयं कृतवान् यत् as of August 9, 2024 बेल्गोरोड्, ब्रायन्स्क्, कुर्स्क् च क्षेत्रेषु आतङ्कवादविरोधीकार्यक्रमानाम् आयोजनं आरभत” इति ।

तदतिरिक्तं नागरिकानां सुरक्षां सुनिश्चित्य, कानूनव्यवस्थां निर्वाहयितुम्, सुविधानां आतङ्कवादविरोधी रक्षणं च सुदृढं कर्तुं प्रासंगिकविभागाः अतिरिक्तपरिहाराः कुर्वन्ति।

युक्रेन-सेना रूस-क्षेत्रे आक्रमणं कृतवती, सैन्यविशेषज्ञाः च किमर्थम् इति पृच्छन्ति

अमेरिकी "वाल स्ट्रीट जर्नल्" इति जालपुटे अगस्तमासस्य ७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशेन अप्रत्याशितरूपेण रूसस्य दुर्बलतया रक्षितं कुर्स्कक्षेत्रे आक्रमणं कृत्वा बख्रिष्टसैनिकानाम् उपयोगः कृतः, एतेन नागरिकेषु आतङ्कः उत्पन्नः, मास्कोनगरं तत्कालं अतिरिक्तसैनिकाः प्रेषयितुं बाध्यः

समाचारानुसारं आक्रमणस्य उद्देश्यं अस्पष्टम् अस्ति। युक्रेनदेशे उभयपक्षेण नियोजितानां लक्षशः सैनिकानाम् अपेक्षया अत्र सम्मिलितानाम् सैनिकानाम् संख्या अल्पा अस्ति ।

अमेरिकी-देशस्य प्रारम्भिकं मूल्याङ्कनं आसीत् यत् एतत् आक्रमणं कुर्स्क-प्रदेशस्य समर्थितस्य रूसी-सीमापार-आक्रमणस्य प्रतिक्रियारूपेण अभवत् इति अमेरिकी-अधिकारिणः अवदत्

लण्डन्नगरस्य रॉयल युनाइटेड् सर्विसेज इन्स्टिट्यूट् इत्यस्य शोधकर्त्ता निक रेनॉल्ड्स् इत्यनेन उक्तं यत्, "यूक्रेनः द्वितीयं मोर्चाम् उद्घाटयितुं न शक्नोति।"

एतदपि युक्रेनदेशस्य कार्याणां वेगः, आकस्मिकता च रूसीसैन्यं आश्चर्यचकितं करोति इव इति प्रतिवेदने सूचितम् ।

एतेन विकासेन युक्रेन-सैनिकाः खार्कोव-समीपे रूसस्य सैनिकानाम् आपूर्तिरेखाः बाधितुं शक्नुवन्ति । रेनॉल्ड्स् इत्यनेन उक्तं यत् एतेन अपि दर्शितं यत् "युक्रेनदेशे सीमापार आक्रमणानि अद्यापि न समाप्ताः, रूसदेशः स्वभूमौ सहजः नास्ति" इति।

युक्रेनदेशः आशास्ति यत् रूसदेशः पूर्वीययुक्रेनदेशस्य अग्रपङ्क्तौ स्वसैनिकं दूरं स्थापयति यत् तत्रत्यानां कीवस्य सैनिकानाम् उपरि दबावं निवारयिष्यति।

विदेशनीतिसंशोधनसंस्थायाः वरिष्ठः सहकर्मी रोब ली इत्यनेन उक्तं यत्, “एतत् कार्यवाही रूसदेशः डोन्बास्-नगरात् रूसीसीमायां सैनिकानाम् स्थानान्तरणं कर्तुं बाध्यं करिष्यति वा इति आपूर्तिः नियोजितः आसीत् ते च डोन्बास्-नगरात् निवृत्तिम् न अपितु पुनः परिनियोजनं कर्तुं शक्नुवन्ति स्म ।

बीबीसी-जालपुटे अगस्तमासस्य ७ दिनाङ्के यदा कीव-देशेन युक्रेन-सीमायां स्थिते रूस-देशस्य कुर्स्क-क्षेत्रे सीमापारं आक्रमणं कृतम् तदा केचन सैन्यविशेषज्ञाः पृष्टवन्तः यत् - "युद्धक्षेत्रे युक्रेन-देशस्य एकः बृहत्तमः समस्या अस्ति ? अतः युक्रेन-सैनिकानाम् रूस-देशं प्रेषणस्य क्रिया एव केषाञ्चन कृते, एवं वक्तुं शक्यते, प्रति-अन्तर्ज्ञानात्मकम् अस्ति ।

परन्तु सत्यात् अधिकं किमपि न भवितुम् अर्हति स्म । "एतत् कोऽपि दुर्घटना नासीत्। स्पष्टतया स्पष्टयोजनायाः भागः आसीत्" इति युद्धविशेषज्ञः कोन्स्टन्टिन् माशावेक् फेसबुक्-पोष्ट्-मध्ये अवदत् ।

सैन्यविश्लेषकः मिखाइलो झिरोखोवः तस्य मतेन सहमतः अस्ति । सः अवदत् यत् रूसदेशः पूर्वीययुक्रेनदेशे स्वस्य केचन सैनिकाः पुनः अग्रपङ्क्तौ नियोक्तुं बाध्यः अभवत्।

प्रतिवेदने दर्शितं यत् एतादृशं आक्रमणं प्रारम्भं कर्तुं अत्यन्तं असम्भाव्यम् यतोहि युक्रेनदेशः रूसीक्षेत्रं ग्रहीतुं इच्छति, परन्तु यदि लक्ष्यं रूसीसैनिकानाम् आकर्षणं भवति तर्हि तत् शीघ्रमेव सिद्धं भविष्यति।

यद्यपि पूर्वं अपि एतादृशाः आक्रमणाः अभवन् तथापि प्रथमवारं नियमितरूपेण युक्रेन-सैनिकानाम् एतादृशरीत्या उपयोगः कृतः ।

प्रतिवेदने उक्तं यत् स्पष्टतया युक्रेनदेशस्य कृते यदि सः रूसस्य उत्तरदिशि बृहत्प्रमाणेन आक्रमणं कर्तुं बाधितुं वा निवारयितुं वा शक्नोति तर्हि एतत् कार्यं सार्थकं मन्यते।

राष्ट्रपतिः जेलेन्स्की सायंकाले भाषणे अवदत् यत्, युक्रेनविरुद्धं युद्धं कुर्वतां आक्रमणकारिणां उपरि वयं यथा यथा अधिकं दबावं ददामः तथा तथा शान्तिस्य समीपे भविष्यामः।

विशेषज्ञः - युक्रेनदेशः अधिकाधिकं यूरोपीय-अमेरिका-सहायतां प्राप्तुं रूस-देशे आक्रमणं कृतवान्

९ अगस्तदिनाङ्के रूसीस्पुतनिक-रिपोर्ट्-अनुसारं लेबनान-राजनैतिकवैज्ञानिकः सरगिस् अबू-जेइड्-इत्यनेन स्पूट्निक-सञ्चारमाध्यमेन उक्तं यत् युक्रेन-सर्वकारः स्वस्य प्रतिष्ठां वर्धयितुं युक्रेन-सेनायाः मनोबलं च वर्धयितुं बहु परिश्रमं कुर्वन् अस्ति

विशेषज्ञः अवदत् यत् – “कीव-शासनेन नाटो-अमेरिका-देशयोः प्रसन्नतायै कृताः एतानि कार्याणि, तथैव युक्रेन-सैनिकैः कुर्स्क-प्रदेशे आक्रमणं च, कीव-शासनस्य अनुमतिं दातुं अधिकं यूरोपीय-अमेरिकन-सहायतां प्राप्तुं प्रयत्नाः एव सन्ति स्वस्य युद्धं निरन्तरं कर्तुं ” इति ।

प्रतिवेदनानुसारं विशेषज्ञः खेदं प्रकटितवान् यत् रूसीनागरिकाणां विरुद्धं युक्रेनदेशस्य सैन्यकार्यक्रमस्य पश्चिमैः निन्दा न कृता।

सः मन्यते यत् पश्चिमदेशः मध्यपूर्वस्य घटनासु रूसस्य यत्किमपि सकारात्मकं भूमिकां निर्मूलयितुं युक्रेनस्य प्रतिआक्रमणेन रूसस्य ध्यानं विचलितुं प्रयतते।

रूसीसशस्त्रसेनायाः जनरल् स्टाफस्य प्रमुखः गेरासिमोवः अगस्तमासस्य ७ दिनाङ्के अवदत् यत् अगस्तमासस्य ६ दिनाङ्के ५:३० वादने सहस्राधिकाः युक्रेनदेशस्य सैनिकाः कुर्स्क-प्रान्तस्य प्रथमपङ्क्तिग्रामान् नगरान् च ग्रहीतुं लक्ष्यं कृत्वा आक्रमणं कृतवन्तः। गेरासिमोवः दर्शितवान् यत् युक्रेन-सेनायाः रूस-देशस्य गहने अग्रिमः बाधितः अस्ति । अगस्तमासस्य ८ दिनाङ्के रूसस्य रक्षामन्त्रालयेन एकं प्रतिवेदनं प्रकाशितम् यत् कुर्स्क्-प्रान्तस्य प्रवेशं कर्तुं प्रयतमानानां युक्रेन-सैनिकानाम् द्वयोः दिवसयोः मध्ये ६६० जनाः मृताः, क्षतिग्रस्ताः च अभवन्, ८२ बख्रिष्टवाहनानि च नष्टानि अभवन्

(स्रोतः व्यापकः सन्दर्भसमाचारः)

प्रतिवेदन/प्रतिक्रिया