समाचारं

सुकियन पूर्वस्कूली शिक्षक महाविद्यालयस्य आधिकारिक अनावरणम् अभवत्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

८ अगस्तदिनाङ्के तृतीये सुकियनप्रतिभाविकाससम्मेलने सुकियान् पूर्वस्कूलीशिक्षकमहाविद्यालयस्य आधिकारिकरूपेण अनावरणं कृतम् ।

सुकियान् पूर्वस्कूलीशिक्षकमहाविद्यालयस्य स्थापना अप्रैल २०२४ तमे वर्षे जियाङ्गसुप्रान्तीयजनसर्वकारस्य अनुमोदनेन कृता, तथा च मे २०२४ तमे वर्षे शिक्षामन्त्रालये पञ्जीकरणं कृतम् ।सुकियान्-नगरस्य एकमात्रं पूर्णकालिकं सार्वजनिकमहाविद्यालयस्तरीयं सामान्योच्चशिक्षासंस्था अस्ति

विद्यालयस्य आरम्भः सुकियान् काउण्टी नॉर्मल् स्कूल् इति नाम्ना अभवत्, यस्य स्थापना १९५६ तमे वर्षे अभवत्, १९९७ तमे वर्षात् पूर्वस्कूलीशिक्षायाः प्रमुखाः प्रस्तावः अस्ति पूर्वस्कूली शिक्षक। विद्यालयः "नैतिकतां उन्नतीकरणं शिक्षां च संवर्धयति" इति विद्यालयस्य आदर्शवाक्यस्य पालनम् करोति, शिक्षकशिक्षायाः विकासदिशां दृढतया गृह्णाति, मूलभूतशिक्षायाः सेवां च स्वकीयां दायित्वरूपेण गृह्णाति, एतत् २०,००० तः अधिकान् प्राथमिकविद्यालयस्य प्रारम्भिकबाल्यकालस्य च शिक्षकान्, एकं समूहं च प्रशिक्षितवान् अस्ति of subject leaders, famous teachers, famous principals, and famous teachers प्राचार्यः स्थानीय आर्थिकसामाजिकविकासे विशेषतः मूलभूतशिक्षाप्रतिभानां संवर्धनार्थं उत्कृष्टं योगदानं दत्तवान् अस्ति।

पश्चिमदिशि लुओमा-सरोवरस्य, पूर्वदिशि सन्तिशान्-राष्ट्रिय-वन-उद्यानस्य च समीपे अयं विद्यालयः अस्ति । विद्यालयस्य क्षेत्रफलं ३६७ एकर् अस्ति, यस्य निर्माणक्षेत्रं १२०,००० वर्गमीटर् अस्ति, यत्र शिक्षणप्रयोगानाम् प्रशासनिकस्थानं ६७,००० वर्गमीटर् अस्ति, शिक्षणयन्त्राणां उपकरणानां च कुलमूल्यं ३३.४७ मिलियन युआन् अस्ति विद्यालये २५९,००० कागजपुस्तकानि, ३,००,००० इलेक्ट्रॉनिकपुस्तकानि, ५७ परिसरे व्यावसायिकप्रशिक्षणकक्ष्याः, ७८ परिसरात् बहिः इण्टर्न्शिप् प्रशिक्षण आधाराः च सन्ति

अस्मिन् विद्यालये सम्प्रति २३० संकायसदस्याः सन्ति, येषु २०६ पूर्णकालिकशिक्षकाः, ७९ शिक्षकाः एसोसिएट् वरिष्ठाः अथवा ततः अधिकव्यावसायिक-तकनीकी-पदेषु सन्ति, तथा च १०२ स्नातकोत्तर-उपाधियुक्ताः शिक्षकाः सन्ति, अत्र पूर्वस्कूलीशिक्षा, प्रारम्भिकशिक्षा, संगीतशिक्षा, कलाशिक्षा, कलाशिक्षा च प्राप्यन्ते शिशुशिक्षा इत्यादि उच्चविद्यालयात् आरभ्य बालसंरक्षणसेवासु प्रबन्धने च ५ त्रिवर्षीयाः कनिष्ठमहाविद्यालयप्रमुखाः सन्ति ।

नूतनप्रारम्भबिन्दौ स्थित्वा सुकियनपूर्वस्कूलीशिक्षकमहाविद्यालयः सदैव एकतायाः संघर्षस्य, व्यवहारवादस्य च उत्तरदायित्वस्य च ठोसवैचारिकराजनैतिकमूलस्य निर्माणं करिष्यति, उच्चगुणवत्तायुक्तशिक्षाव्यवस्थायाः निर्माणे त्वरिततां करिष्यति, उच्चगुणवत्तां प्रवर्धयितुं सशक्तं तालमेलं एकत्रयिष्यति पूर्वस्कूली शिक्षकमहाविद्यालयस्य विकासः, तथा च जनानां कृते उत्तमं कार्यं कर्तुं सर्वप्रयत्नः करणीयः सन्तोषजनकशिक्षा। (झाङ्ग जिन) ९.

प्रतिवेदन/प्रतिक्रिया