समाचारं

भाष्यम् |.चीन-जापान-देशयोः नियन्त्रणार्थं अमेरिका-देशस्य द्विपक्षीय-पद्धतिः कुत्र गन्तव्यम् इति द्विवारं चिन्तनीयम्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वस्य वर्चस्वं निर्वाहयितुम् अमेरिका चीनं नियन्त्रयितुं चीनस्य प्रतिवेशिनः हेरफेरं कृत्वा चीनस्य नियन्त्रणस्य रूपरेखां सुदृढां कर्तुं प्रवृत्तः अस्ति। जापानदेशे अमेरिकीराजदूतः रहम इमैनुएलः ब्लूमबर्ग् इत्यस्मै अद्यतनसाक्षात्कारे स्पष्टं कृतवान् यत् अमेरिकादेशः अपेक्षां करोति यत् चीनस्य नियन्त्रणे चीनस्य प्रतिवेशिनः अमेरिकादेशस्य अनुसरणं कर्तुं प्रलोभयितुं तस्य एशिया-प्रशांत-सहयोगिनः प्रमुखा भूमिकां निर्वहन्ति इति।
यतः चीनदेशः एकान्तवासं कर्तुं अतिविशालः अस्ति, अतः अमेरिकीराजनयिकः अवदत् यत् अमेरिकीरणनीतिः चीनदेशं निवारयितुं वर्तते।
इमैनुएलः अवदत् यत् निवारणस्य भागत्वेन अमेरिकादेशः द्विपक्षीयं आक्रमणं प्रारभते एकः अस्मिन् क्षेत्रे अमेरिकीगठबन्धनजालस्य सैन्यनियोजनं सुदृढं कर्तुं, अपरं च आर्थिक-कूटनीतिक-आक्रमणानां माध्यमेन चीनस्य खाद्य-ऊर्जा-सुरक्षां क्षीणं कर्तुं . उभयपक्षे जापानदेशस्य महत्त्वपूर्णा भूमिका अस्ति ।
चीनदेशं नियन्त्रयितुं अमेरिकादेशेन परिकल्पिते परिवेशे जापानदेशः स्पष्टतया कुञ्जीरूपेण गण्यते । अस्य कृते अमेरिकादेशस्य सुरक्षासहकार्यरूपरेखां सुदृढां कर्तुं अमेरिकादेशस्य नेतृत्वे "चतुर्पक्षीयसुरक्षासंवादतन्त्रे" तथा च संयुक्तराज्यसंस्थायाः, जापानस्य, भारतस्य, आस्ट्रेलियादेशस्य च नेतृत्वे "ओकस"-गठबन्धने जापानं समावेशयितुं अमेरिका-देशस्य अभिप्रायः अस्ति राज्यानि, जापानं, दक्षिणकोरिया च । तदतिरिक्तं जापानदेशे अमेरिकीसैन्यमुख्यालयं संयुक्तकमाण्डरूपेण उन्नतीकरणं भविष्यति, होनोलुलुनगरे केचन अमेरिकीसैनिकाः अपि "नाट्यगृहं प्रति अग्रे गमिष्यन्ति" इति एतेन ज्ञायते यत् अमेरिकादेशः चीनस्य परितः क्षेत्राणि अग्रिमयुद्धक्षेत्रं मन्यते ।
जापानदेशस्य विजयाय अमेरिकादेशस्य दृष्टिकोणः जापानस्य सुदूरदक्षिणपक्षीयराजनेतानां हस्ते क्रीडति तेषां मतं यत् ते स्वसैन्यस्य पुनर्गठनं कर्तुं शक्नुवन्ति, जापानस्य क्षेत्रीयवैश्विकस्थितौ सुधारं कर्तुं शक्नुवन्ति। अतः जापानदेशः न केवलं अमेरिका-जापान-गठबन्धनस्य सुदृढीकरणस्य दृढं अभिप्रायं दर्शयति, अपितु "ताइवान-देशे यत् किमपि भवति तस्य अर्थः जापानस्य किमपि चिन्ताजनकम् अस्ति" इति अपि मिथ्यारूपेण दावान् करोति, ताइवान-दक्षिण-चीन-सागरयोः विषयेषु संलग्नः भवितुम् इच्छति च गतमासे जापानदेशः फिलिपिन्सदेशश्च अधुना एव परस्परप्रवेशसम्झौते हस्ताक्षरं कृतवन्तौ, अद्यैव दक्षिणचीनसागरे प्रथमः समुद्रीयव्यायामः अभवत् अतः पूर्वं अमेरिका-देशः, फिलिपिन्स्-देशः च दक्षिणचीनसागरे समुद्रीयव्यायामान् अपि आयोजयन्ति स्म ।
अमेरिकी-जापान-सुरक्षागठबन्धनं न केवलं चीन-जापान-सम्बन्धेषु बाधकं जातम्, अपितु क्षेत्रीय-शान्तिं स्थिरतां च क्षीणं कृत्वा क्षेत्रीय-विभाजनं, शिबिर-सङ्घर्षं च प्रेरयति इति विषं जातम् |. वाशिङ्गटन-टोक्यो-नगरयोः तनावः तीव्रः, अशान्तिः च न सृज्यते, अपितु क्षेत्रे शान्तिप्रेमिणः जनानां इच्छायाः अनुपालनं कर्तव्यं, अमेरिका-जापान-गठबन्धनेन क्षेत्रीय-शान्ति-स्थिरतायाः नाशः न कर्तव्यः |.
अयं लेखः अगस्तमासस्य ८ दिनाङ्के चीनदैनिकपत्रिकायाः ​​सम्पादकीयात् अनुवादितः अस्ति
मूलशीर्षकम् : चीनस्य निरोधे बिन्दुस्थानं ग्रहीतुं जापानेन द्विवारं चिन्तनीयम्
Produced by: चीन दैनिक सम्पादकीय कक्ष चीन दैनिक चीनी वेबसाइट
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया