समाचारं

विश्वे अत्यन्तं मौसमः मनुष्याणां "प्रयोगं" करोति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, अगस्त ९ (सिन्हुआ) अस्मिन् ग्रीष्मकाले विश्वस्य बहवः स्थानानि उच्चतापमान इत्यादिभिः अत्यन्तं मौसमेन "बेक्" कृताः, तथा च इदं प्रतीयते यत् अत्र सर्वाधिकं उष्णतमं नास्ति, केवलं अधिकं उष्णतरम् अस्ति। विश्वमौसमसङ्गठनेन अद्यैव एकं प्रेसविज्ञप्तिपत्रं प्रकाशितं यत् जुलैमासे अत्यन्तं उच्चतापमानेन विश्वस्य कोटिकोटिजनाः प्रभाविताः, श्रृङ्खलाप्रतिक्रिया च प्रेरिता इति।
यूरोपीयसङ्घस्य जलवायुनिरीक्षणसंस्था कोपर्निकसजलवायुपरिवर्तनसेवा ८ दिनाङ्के एकं प्रतिवेदनं प्रकाशितवती यत् १९४० तमे वर्षे एजन्सी-अभिलेखानां आरम्भात् विगत-जुलाई-मासः विश्वस्य द्वितीयः उष्णतमः मासः आसीत् प्रतिवेदने ज्ञायते यत् यद्यपि अस्मिन् वर्षे जुलैमासे वैश्विकसरासरीतापमानं गतवर्षस्य जुलैमासे इव अधिकं नासीत् तथापि विश्वे सर्वाधिकं उष्णं दिवसद्वयं जुलैमासस्य २२, २३ दिनाङ्केषु अभवत्।
विश्वमौसमसङ्गठनेन उद्धृतानां तथ्यानां अनुसारं एशियाईदेशेषु जापानस्य औसतं तापमानं १८९८ तमे वर्षे अभिलेखानां आरम्भात् सर्वाधिकं आसीत्, येन गतवर्षे एव स्थापितं अभिलेखं भङ्गं कृत्वा जापानस्य उष्णमौसमस्य अगस्तमासे अपि निरन्तरं भवितुं शक्यते। भारते अपि अभिलेखे द्वितीयः उष्णतमः जुलैमासः अभवत् ।
२०२४ तमस्य वर्षस्य जुलै-मासस्य ४ दिनाङ्के जापानदेशस्य टोक्यो-नगरस्य हाराजुकु-नगरस्य वीथिषु जनाः भ्रमणं कृतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग जिओयुतथ्याङ्कानि दर्शयन्ति यत् भूमध्यसागरीय-बाल्कन-देशयोः बहवः क्षेत्राणि जुलैमासे निरन्तरं तापतरङ्गैः पीडितवन्तः, येन जनाः मृताः अभवन्, जनस्वास्थ्यं च प्रभावितम् ग्रीस, हङ्गरी, स्लोवेनिया, क्रोएशिया, बुल्गारिया इत्यादयः देशाः सर्वेऽपि अभिलेखेषु सर्वाधिकं उष्णं जुलैमासं अनुभवन्ति स्म ।
जुलैमासात् आरभ्य अनेकेषु यूरोपीयदेशेषु विद्युत्मागधायां उष्णताप्रकोपः जातः, केषुचित् देशेषु विद्युत्विच्छेदः, जलस्य अभावः च बहुधा भवति, येन जनानां दैनन्दिनजीवनं वाणिज्यिकक्रियाकलापश्च गम्भीररूपेण प्रभावितः इटलीदेशः न्यूनवृष्ट्या, उच्चतापमानेन, तापतरङ्गैः च प्रभावितः अस्ति, दक्षिणप्रदेशे जलस्य भृशं अभावः अस्ति, अतः सर्वकारेण निवासिनः दिवसस्य उष्णतमसमये यथासम्भवं गृहे एव तिष्ठन्तु इति चेतवति।
ईरानी-सर्वकारेण अगस्त-मासस्य ५ दिनाङ्के उक्तं यत् अत्यन्तं उष्ण-मौसमस्य कारणात् देशस्य अनेकप्रान्तेषु सर्वकारीयसार्वजनिकविभागाः, बङ्काः च ६ दिनाङ्के कार्यसमयं न्यूनीकरिष्यन्ति, वर्धमानस्य तापमानस्य मध्ये विद्युत्प्रदायः न बाधितः इति सुनिश्चितं करिष्यन्ति इति।
उपरि उल्लिखितेषु बह्वीषु स्थानेषु आघातं कुर्वतां तापतरङ्गानाम् अतिरिक्तं अमेरिकादेशे सम्प्रति अग्निजलयोः संयोजनं भवति : ३० जुलै दिनाङ्के ईशानपूर्वदिशि वर्माण्ट्-राज्ये बेरिल-तूफानस्य जलप्लावनस्य प्रायः सप्ताहत्रयानन्तरं जलप्रलयस्य नूतनः दौरः अभवत् . पश्चिमे अमेरिकादेशे अत्यन्तं शुष्क-उष्ण-वायु-आदि-कारणानां कारणात् अधुना बहुषु स्थानेषु वन्य-अग्नयः प्रचण्डाः सन्ति
येल विश्वविद्यालयस्य पर्यावरणविद्यालयस्य शोधकर्त्री जेनिफर मेलोन् इत्यस्याः मतं यत् अधुना वन्यजलाग्नीनां संख्या पूर्वापेक्षया अधिका न भवेत्, परन्तु वैश्विकतापस्य कारणेन वन्यजलाग्निः अधिकाधिकं तीव्रतरं च अभवत् जलवायुपरिवर्तनेन प्रभाविताः, यत्र अत्यन्तं वन्यजलाग्निः अपि अस्ति भविष्ये अपि असामान्यपरिस्थितयः निरन्तरं भविष्यन्ति।
२०२४ तमे वर्षे जूनमासस्य १६ दिनाङ्के अमेरिकादेशस्य कैलिफोर्निया-देशस्य लॉस एन्जल्स-मण्डलस्य वायव्यदिशि स्थिते गोर्मन्-क्षेत्रे अग्निशामकाः अग्निशामक-कार्यक्रमं कृतवन्तः । सिन्हुआ समाचार एजेन्सीमानवस्वास्थ्यस्य उपरि उष्णवायुस्य प्रभावः उपेक्षितुं न शक्यते । संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये जुलैमासस्य २५ दिनाङ्के अत्यन्तं तापविषये भाषणं कृतवान् सः अवदत् यत् पृथिवी अधिकाधिकं उष्णतां प्राप्नोति, यत् विश्वस्य सर्वेषां कृते अधिकाधिकं खतरनाकं भवति। अनुमानं भवति यत् उच्चतापमानेन प्रतिवर्षं प्रायः ५,००,००० जनाः मृताः भवन्ति, यत् उष्णकटिबंधीयचक्रवातैः मृतानां संख्यायाः प्रायः ३० गुणाधिकम् अस्ति ।
जर्मनीदेशस्य DAK स्वास्थ्यबीमाकम्पनीयाः नवीनतमेन सर्वेक्षणप्रतिवेदनेन ज्ञायते यत् चतुर्णां जर्मनजनानाम् एकः अत्यन्तं तापस्य कारणेन स्वास्थ्यसमस्याभिः पीडितः भविष्यति, ६० वर्षाधिकानां जनानां मध्ये एषः अनुपातः एकतृतीयभागस्य समीपे अस्ति
वैश्विकतापः न केवलं मनुष्याणां भृशं "परीक्षणं" करोति, अपितु समुद्रीयपारिस्थितिकीशास्त्रं अपि गभीरं प्रभावितं करोति । ७ दिनाङ्के आस्ट्रेलियादेशस्य शोधकर्तृभिः प्रकाशितेन अध्ययनेन ज्ञातं यत् विगतदशके आस्ट्रेलियादेशस्य ग्रेट् बैरियर रीफ् इत्यत्र परितः च समुद्रपृष्ठस्य तापमानं ४०० वर्षेषु सर्वोच्चस्तरं प्राप्तवान् राष्ट्रीयमहासागरीयवायुमण्डलप्रशासनेन उक्तं यत् २०२३ तमस्य वर्षस्य फरवरीमासात् आरभ्य न्यूनातिन्यूनं ५४ देशेषु क्षेत्रेषु च प्रवालपट्टिकासु सामूहिकप्रक्षालनं जातम् यतः जलवायुपरिवर्तनेन पृष्ठीयसमुद्रजलं उष्णं भवति
इदं २०२१ तमस्य वर्षस्य जूनमासस्य २ दिनाङ्के आस्ट्रेलियादेशस्य क्वीन्सलैण्ड्-नगरे गृहीतं ग्रेट्-बैरियर-रीफ्-इत्यस्मिन् प्रवाल-प्रस्तरः अस्ति । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता झाङ्ग युएविश्वमौसमसङ्गठनस्य महासचिवः सेलेस्टे साउलो इत्यनेन अद्यैव उक्तं यत् विगतवर्षे प्रत्येकमहाद्वीपे व्यापकाः, तीव्राः, निरन्तराः च तापतरङ्गाः व्याप्ताः सन्ति, यत्र न्यूनातिन्यूनं १० देशेषु एकादशाधिकस्थानेषु एकदिवसीयतापमानं ५० डिग्री सेल्सियसतः अधिकं भवति। केवलं जलवायुपरिवर्तनस्य अनुकूलनं पर्याप्तं नास्ति । मानवतायाः मौलिकरूपेण समस्यायाः समाधानं कृत्वा ग्रीनहाउस-वायु-उत्सर्जनस्य न्यूनीकरणस्य आवश्यकता वर्तते ।
अद्यैव गुटेरेस् इत्यनेन उक्तं यत् अत्यन्तं उच्चतापमानस्य प्रभावः मनुष्येषु पृथिव्यां च अत्यन्तं प्रभावः भवति, अतः विश्वे वर्धमानस्य तापमानस्य आव्हानस्य सामना अवश्यं करणीयः सः पूर्वं उक्तवान् यत् जलवायुकार्याणां आवश्यकता कदापि अधिका न अभवत् प्रतिमानाः । जलवायुपरिवर्तनस्य विषये अन्तर्राष्ट्रीयसमुदायस्य तत्कालं कार्यं कर्तुं आवश्यकता वर्तते।
प्रतिवेदन/प्रतिक्रिया