समाचारं

"जिया यूयान्" अद्यापि लिउजिया इत्यस्याः गर्भवती अभवत् अपि दौडं कृतवती

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनानां मनसि गर्भवतीनां क्रीडकानां कृते स्पर्धासु भागं ग्रहीतुं अकल्पनीयं भवति, परन्तु ओलम्पिकक्रीडायां एतादृशाः बहवः आकृतयः सन्ति ते महिलाक्रीडकानां आश्चर्यजनकशक्तिं दर्शयन्ति।
धनुर्विद्यायां अजरबैजानदेशस्य स्पष्टतया उदग्रं उदरं रमाजानोवा विशेषतया दृष्टिगोचरम् अस्ति ३४ वर्षीयः सार्धषड्मासानां गर्भवती अस्ति। प्लेअफ्-परिक्रमे रमाजानोवा सहसा भ्रूणस्य गतिं अनुभवति स्म, ततः १० वलयानि पातितवती यतः सा एकान्ते युद्धं न करोति इति अनुभवति स्म ।
प्रतियोगितायाः समये रमाजानोवा।चित्रं सिन्हुआ न्यूज एजेन्सी द्वारा प्रदत्तम्२६ वर्षीयः मिस्रदेशस्य महिला कृपाणक्रीडिका नाडा हाफेज् स्थूलं वेष्टनवर्दीं धारयति यदि भवान् सम्यक् न पश्यति तर्हि तस्याः उदरस्य उदग्रं न दृश्यते। हाफिजः स्वीकुर्वति यत् गर्भधारणमेव कठिनं भवति, जीवनस्य क्रीडायाः च सन्तुलनार्थं संघर्षः निश्चितरूपेण कठिनतरः अस्ति । परन्तु सा तत् सार्थकम् इति अनुभवति स्म, शीर्ष १६ मध्ये स्वस्य स्थानस्य विषये गर्विता च आसीत् ।
आँकडानुसारं इतिहासे न्यूनातिन्यूनं २६ क्रीडकाः गर्भवतीः सन्तः ओलम्पिकक्रीडायां भागं गृहीतवन्तः । जर्मन-धनुर्धारी कोर्नेलिया प्फुल् गर्भवती सन् द्विवारं स्पर्धां कृतवती । डच्-देशस्य अश्ववाहकः अङ्की वैन् ग्रुन्स्वेन् पञ्चमासस्य गर्भवती भूत्वा स्वर्णपदकं प्राप्तवान् । अमेरिकी समुद्रतटवॉलीबॉलक्रीडकः केरी वाल्श जेनिङ्ग्स् तृतीयसन्ततिं गर्भवती तृतीयं स्वर्णपदकं प्राप्तवती...
गर्भावस्थायां विविधानि असुविधानि अतिक्रमणं सामान्यजनानाम् कृते सुलभं नास्ति । किमपि परिणामं प्राप्नुवन्ति चेदपि ते क्षेत्रे स्थित्वा पूर्वमेव विजयिनः एव भवन्ति ।
प्रतिवेदन/प्रतिक्रिया