समाचारं

पेरिस ओलम्पिक |

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, पेरिस्, ९ अगस्त (रिपोर्टर् ले वेन्वान्, झाङ्ग बैहुई च) पेरिस् ओलम्पिकस्य महिलानां ६६ किलोग्रामस्य मुक्केबाजीवर्गस्य पुरस्कारसमारोहस्य अनन्तरं याङ्ग लियू गले रजतपदकं गृहीत्वा मिश्रितखननक्षेत्रे प्रविष्टवती। "रजतपदकं तु अत्यन्तं गुरुम् अस्ति। भवन्तः तत् स्पर्शं कर्तुं शक्नुवन्ति" इति सा स्मितेन पत्रकारैः सह अवदत्। तस्याः नतनेत्रस्य कोणस्य उपरि क्षतम् आसीत् ।
अगस्तमासस्य ९ दिनाङ्के याङ्गलिउ पुरस्कारसमारोहे आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जियांग वेन्याओअन्तिमपक्षे याङ्ग लियू अल्जीरियादेशस्य मुक्केबाजस्य खलीफा इत्यस्य सामनां कृतवान् । उत्तरार्द्धस्य प्रतिद्वन्द्वी प्रथमपरिक्रमायाः आरम्भात् एकनिमेषाभ्यन्तरे एव निवृत्तः अभवत् ।
कठिनः युद्धः अस्ति। खलीफायाः वेगस्य, बलस्य च अत्यधिकः लाभः आसीत्, परन्तु याङ्गलिउ न त्यक्तवान् । याङ्गलिउ स्वस्य पदानि संयोजयन् प्रतिहत्यायाः अवसरान् प्रतीक्षमाणः आसीत्, परन्तु तदपि ०:५ इति क्रमेण क्रीडां हारितवान् ।
नवनिमेषात्मकं त्रिपरिक्रमीयं अन्तिमपक्षं पश्यन् याङ्ग लियू अवदत् यत् "मया मूलतः उत्तमं प्रदर्शनं कृतम्, परन्तु अद्यापि मम किञ्चित् खेदः अस्ति" इति ।
१५ वर्षे मुक्केबाजीं आरब्धवान् तदा आरभ्य ओलम्पिक-रङ्गस्य स्थातुं यावत् याङ्ग लियू १७ वर्षाणि यावत् एतत् मार्गं गतवान् । राष्ट्रियदले प्रवेशानन्तरं याङ्ग लियू प्रायः दशवर्षेभ्यः स्पर्धासाथी अस्ति । तस्याः कृते शिखरं तस्याः पुरतः एव अस्ति, परन्तु सा सर्वदा सहायकभूमिका एव भवति ।
२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ५ दिनाङ्के हाङ्गझौ-एशियाई-क्रीडायाः महिलानां ६६ किलोग्रामस्य मुक्केबाजी-अन्तिम-क्रीडायां चीन-देशस्य खिलाडी याङ्ग-लिउ थाईलैण्ड्-देशस्य जम्जेन्-सुवर्णभूमिं पराजय्य चॅम्पियनशिपं प्राप्तवान् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता यान लिन्युन्पेरिस्-चक्रं यावत् एव याङ्गलिउ स्वस्य अवसरं प्रतीक्षते स्म । २०२३ तमे वर्षे सा विश्वमहिलामुक्केबाजीप्रतियोगितायां विजयं प्राप्तवती, हाङ्गझौ एशियाक्रीडायां स्वर्णपदकं प्राप्तवती, पेरिस् ओलम्पिकक्रीडायाः टिकटं च प्राप्तवती ।
यद्यपि सः केवलं ३२ वर्षे एव प्रथमवारं ओलम्पिक-मुक्केबाजी-रङ्गे स्थितवान् तथापि याङ्ग-लिउ इत्यस्य मनसि वयः मुद्दा नास्ति इति मन्यते । "यावत् भवतः ओलम्पिक-क्रीडायां भागं ग्रहीतुं इच्छुकता मानसिकता वर्तते तावत् भवतः सर्वदा युवा भविष्यति" इति सा अवदत् यत् पूर्वं प्रत्येकं अनुभवं तस्याः धनम् एव, यथा यथा सा वृद्धा भवति तथा तथा तस्याः अधिकः स्पर्धायाः अनुभवः, अधिकः स्थिरः च भवति mentality. , यत् तस्याः क्रीडायां उत्तमं प्रदर्शनमपि कर्तुं शक्नोति स्म ।
चीनदेशस्य मुक्केबाजीदलस्य नेता हान बो इत्यस्याः कथनमस्ति यत् याङ्ग लियू चोटैः शारीरिकसमस्याभिः च व्याकुलः अस्ति तथा च सर्वेभ्यः दबावं मुक्तुं रोदिति परन्तु रोदनानन्तरं सा प्रशिक्षणक्षेत्रे शीघ्रं प्रशिक्षणक्षेत्रे समर्पयति। "स्पैरिंग्-साथीतः पदे पदे मुख्यबलपर्यन्तं याङ्ग लियू विलम्बेन पुष्पिता अस्ति। तस्याः परिश्रमः, दृढता, दृढता च तां अद्य यत्र अस्ति तत्र नीतवती।
अगस्तमासस्य ९ दिनाङ्के याङ्ग लियू (दक्षिणे) क्रीडायां आसीत् । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता जियांग वेन्याओ"अहं अतीव स्पर्धालुः व्यक्तिः अस्मि। मम प्रतिद्वन्द्वी मम अपेक्षया बलिष्ठा अस्ति चेदपि अहं मञ्चे द्रष्टुम् इच्छामि यत् सा कियत् बलवती अस्ति ततः मम प्रतिद्वन्द्विनं पराजितुम् इच्छामि" इति याङ्ग लियू अवदत्।
अन्तिम-रङ्गात् गमनानन्तरं याङ्ग-लिउ अवदत् यत् - "ओलम्पिक-क्रीडायां सर्वविधाः दबावाः सन्ति येषां अनुभवं भवन्तः साधारणक्रीडासु न कर्तुं शक्नुवन्ति । एषः अपि अनुभवप्राप्त्यर्थः उपायः अस्ति । यद्यपि मम खेदः अस्ति तथापि अहम् अपि मन्ये यत् एतत् एव अस्ति pretty good अद्य मम प्रतिद्वन्द्वी उत्तमं क्रीडति स्म, अपि च केचन उत्तमाः युक्तयः क्रीडाशैल्याः च सन्ति यस्मात् अहं शिक्षितुं शक्नोमि।”
"अनन्तरं अहं विरामं ग्रहीतुं इच्छामि। २०२२ तमे वर्षे स्पर्धायाः सज्जतायाः आरम्भात् अधुना यावत् अहं समग्रतया अद्यापि अत्यन्तं श्रान्तः अस्मि। ओलम्पिकस्य अनन्तरं यदा अहं आरामं करोमि तदा अहं बहु श्रान्तः भविष्यामि a chance, अहम् अपि ओलम्पिकक्रीडायां पुनः युद्धं कर्तुं आशासे” इति ।
प्रतिवेदन/प्रतिक्रिया