समाचारं

अमेरिकी डोपिंग समस्यायाः विषये बाखस्य नवीनतमः प्रतिक्रिया

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

९ अगस्तदिनाङ्के स्थानीयसमये अन्तर्राष्ट्रीयओलम्पिकसमितेः (IOC) अध्यक्षः थोमस बाच् इत्यनेन पेरिस् ओलम्पिकस्य सफलतायाः सारांशं दत्त्वा अमेरिकादेशे आयोजितस्य भविष्यस्य ओलम्पिकक्रीडायाः लक्ष्यं कृत्वा पत्रकारसम्मेलनं कृतम्-२०२८ तमस्य वर्षस्य लॉस एन्जल्स-ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः २०३४ तमे वर्षे साल्ट-लेक्-नगरस्य च शिशिर-ओलम्पिक-क्रीडायां स्वच्छ-क्रीडकानां अधिकारानां रक्षणस्य महत्त्वं भवति ।
पत्रकारसम्मेलने संवाददातारः बाच् इत्यनेन पृष्टवन्तः यत् विश्वस्य डोपिंगविरोधीरूपरेखायाः स्वतन्त्रः अमेरिकी-डोपिंग-विरोधी-विधानः स्वच्छ-क्रीडकानां कृते किं खतराम् उत्पन्नं कर्तुं शक्नोति इति बाच् स्पष्टं कृतवान् यत् अस्य विषयस्य कुञ्जी विश्वविरोधी-डोपिंग-संस्थायाः (WADA) सर्वोच्च-अधिकारस्य सम्मानः एव ।
बाच् इत्यनेन दर्शितं यत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्या सर्वदा सर्वेभ्यः पक्षेभ्यः वाडा-अधिकारस्य सम्मानं कर्तुं आह्वानं कृतम् अस्ति, अन्तर्राष्ट्रीय-ओलम्पिक-समित्या च अन्तर्राष्ट्रीय-परीक्षण-संस्थायाः (ITA), अन्तर्राष्ट्रीय-क्रीडा-मध्यस्थता-न्यायालयस्य (CAS) च डोपिंग-विरोधी कार्यं न्यस्तम् अस्ति ). बाच् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः वाडा-कार्य्ये पूर्णविश्वासः अस्ति तथा च आशास्ति यत् सर्वे प्रासंगिकाः पक्षाः संवादद्वारा सम्झौतां कर्तुं शक्नुवन्ति येन विश्वस्य क्रीडकाः निष्पक्षवातावरणे स्पर्धां कर्तुं शक्नुवन्ति, न्यायपूर्णं व्यवहारं च प्राप्नुवन्ति इति।
अस्मिन् भाषणेन अन्तर्राष्ट्रीय-ओलम्पिक-समित्याः डोपिंग-विरोधी-कार्यस्य विषये स्थितिः अपि स्पष्टीकृता, यत् वाडा-सङ्घस्य अधिकारं एकतां च निर्वाहयितुम् अस्ति, तथैव ओलम्पिक-क्रीडायां भागं गृह्णन्तः सर्वे क्रीडकाः भेदभावं विना निष्पक्षतया स्पर्धां कर्तुं शक्नुवन्ति इति सुनिश्चितं कर्तुं च |.# ओलम्पिक १०० टिप्पणियाँ#
स्रोत |.CCTV News Client
प्रतिवेदन/प्रतिक्रिया