समाचारं

अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं वुहान-याङ्गलुओ-बन्दरस्य नदी-समुद्र-प्रत्यक्ष-नौकायान-व्यापारस्य परिमाणं वर्षे वर्षे ३०% अधिकं वर्धितम् ।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर झांग ज़िउजुआन

संवाददाता झोउ शिकियांग

८ अगस्तदिनाङ्के रसायनैः, वस्त्रैः, सङ्गणकसामग्रीभिः, वाहनभागैः अन्यैः निर्यातवस्तूनि च युक्तं हान्या प्रत्यक्षविमानं वुहान सीमाशुल्कस्य सहायकसंस्थायाः वुहान क्षिङ्गाङ्ग सीमाशुल्के सीमाशुल्कनिष्कासनप्रक्रियाः सम्पन्नं कृत्वा याङ्गलुओ पोर्ट् बर्थ २ तः प्रस्थितवान् मोजी, जापान।

वुहान ज़िंगाङ्ग सीमाशुल्क अधिकारिणः जियांगहाई प्रत्यक्षजहाजानां सुचारु सीमाशुल्कनिष्कासनं सुनिश्चितयन्ति

"अस्मिन् वर्षे आरभ्य वयं सुप्रसिद्धैः घरेलु-नौकायान-कम्पनीभिः सह सहकारीसम्बन्धं स्थापितवन्तः यत् वाहन-वाहन-बैटरी, भागाः च इत्यादीनां परिवहन-व्यापाराणां निरन्तरं विकासाय जहाजाः एकस्मिन् यात्रायां, तथा च द्रुतगत्या व्यावसायिकवृद्धिः प्राप्ता।" वुहान ज़िंगाङ्ग दातोङ्ग् अन्तर्राष्ट्रीयनौकायानकम्पनी लिमिटेड् इत्यस्य प्रत्यक्षजहाजव्यापारविभागस्य प्रबन्धकः किन् क्षियाङ्गः अवदत्।

"जियांगहाई प्रत्यक्षनौकायानव्यापारस्य विकासस्य समर्थनार्थं अस्मिन् वर्षे वयं जहाजमालवाहनकम्पनीभिः सह सम्बद्धतां कृत्वा 'जहाजपार्श्वे पिकअप', 'बन्दरे प्रत्यक्षभारः' इत्यादीनां सुविधाजनकनियामकपरिपाटानां उपयोगाय कम्पनीनां मार्गदर्शनं कर्तुं उपक्रमं कृतवन्तः ', तथा च 'अग्रिमघोषणा' तथा 'स्वचालितविमोचन' इत्यादीनां उपायानां माध्यमेन, अस्माकं कृते उद्यमाः जहाजस्य सीमाशुल्कनिष्कासनस्य शून्यविलम्बं सुनिश्चित्य प्रक्रियां शीघ्रं सम्पन्नं कर्तुं शक्नुवन्ति तस्मिन् एव काले, 'प्रत्यक्षं शिपिङ्ग + एन' सीमाशुल्कनिष्कासनप्रतिरूपं करिष्यति नदी-समुद्र-प्रत्यक्ष-नौकायानस्य जल-जल-परिवहनस्य च निर्बाध-सम्बन्धं प्रवर्धयितुं निर्मितं भवेत्, रेल-जल-संयुक्त-परिवहनं, पारगमन-व्यापारं, घरेलु-निरन्तर-नौकायानं च एतत् मालवाहन-समयस्य प्रायः ५०%, व्ययस्य च २०% रक्षणं करोति " इति वुहान क्षिङ्गाङ्ग सीमाशुल्कस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत्।

वुहान ज़िंगाङ्ग सीमाशुल्क-अधिकारिणः प्रत्यक्ष-शिपिङ्ग-जहाजानां स्थले एव पर्यवेक्षणं कुर्वन्ति

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे जनवरीतः जुलाईपर्यन्तं वुहान क्षिङ्गाङ्ग सीमाशुल्केन कुलम् ८,६०९ टीईयू आगच्छन्तः बहिर्गच्छन्त्याः प्रत्यक्षशिपिङ्गकंटेनरस्य तथा ५७,००० टन अन्तः बहिर्गच्छन्त्याः मालस्य निरीक्षणं कृतम्, यत् वर्षे वर्षे क्रमशः ३६.२% तथा ३१.८% वृद्धिः अभवत्

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "JiMu News" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया