समाचारं

बर्बरवृद्धेः कालः सदा गतः मीडिया : नेटवर्क् एंकर्स् नियमितरूपेण भवितुं पूर्वं परिवर्तनस्य आवश्यकता वर्तते।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ऑनलाइन एंकरिंग् आधिकारिकतया राज्येन मान्यताप्राप्तः नूतनः व्यवसायः अभवत्, यस्य अर्थः अस्ति यत् भविष्ये अधिकानि उत्कृष्टप्रतिभाः अस्मिन् सम्मिलितुं आकर्षयिष्यति, उद्योगस्य विकासे प्रबलं गतिं प्रविशति। तत्सह नूतनव्यापाराणां "प्रवेशेन" आनयितानां अवसरानां, आव्हानानां च सामना कथं करणीयम् इति अपि सर्वेषां पक्षानाम् चिन्ताजनकः विषयः अभवत्

नूतनव्यापारेषु संजाललंगरानाम् समावेशः उद्योगविकासस्य नूतनानां आवश्यकतानां प्रतिबिम्बं करोति। आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं मम देशे ऑनलाइन-सजीव-प्रसारण-उपयोक्तृणां संख्या ८१६ मिलियनं यावत् अभवत्, यत् कुल-अन्तर्जाल-उपयोक्तृणां ७४.७% भागः अस्ति ऑनलाइन लाइव स्ट्रीमिंग उद्योगः न केवलं आकारेण वर्धमानः अस्ति, अपितु सहस्रशः उद्योगैः सह गभीररूपेण एकीकृतः अस्ति, उपभोक्तृविपण्यं सक्रियीकरणे, ग्रामीणपुनरुत्थानस्य सहायतायां, सांस्कृतिक-क्रीडा-पर्यटन-उद्योगानाम् उन्नयनं च सशक्तीकरणे च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहति उद्योगस्य तीव्रविकासेन व्यावसायिकप्रतिभानां अधिकानि माङ्गल्यानि अग्रे स्थापितानि, विशेषतः सामग्रीनिर्माणे, विपणने, प्रौद्योगिकीप्रयोगे इत्यादिषु पक्षेषु येषु अभिनवप्रतिभानां समर्थनस्य तत्काल आवश्यकता वर्तते।

नेटवर्क् एंकर-अभ्यासकानां परिमाणं वर्धितम् अस्ति । २०२३ तमस्य वर्षस्य डिसेम्बर्-मासपर्यन्तं सम्पूर्णे जालपुटे व्यावसायिक-एंकर-सङ्ख्या १५.०८ मिलियनं यावत् अभवत्, एंकर-समूहः च अधिक-उच्चशिक्षितस्य, कनिष्ठस्य, व्यावसायिकस्य च प्रवृत्तिं दर्शयति किमर्थं ऑनलाइन एंकराः युवानः आकर्षयन्ति ?

एकतः प्रतिज्ञा अस्ति। शिक्षा, ई-वाणिज्यम्, संस्कृतिः, पर्यटनम्, ऑनलाइन-सजीव-प्रसारण-उद्योगस्य व्याप्तिः यथा यथा प्रेक्षकाणां व्यक्तिगत-माङ्गं लाइव-प्रसारण-सामग्रीणां वर्धनं निरन्तरं भवति तथा तथा ऑनलाइन-एंकर-जनाः अपि अधिक-विकास-अवकाशानां आरम्भं करिष्यन्ति |. अपरं तु "धनदृश्यम्" अस्ति । अन्तिमेषु वर्षेषु मञ्चेन संसाधनानाम्, यातायातस्य, सेवानां इत्यादीनां दृष्ट्या उत्कृष्टानां एंकरानाम् समर्थनं कृतम्, येन तेषां उच्चगुणवत्तायुक्तसामग्रीणां माध्यमेन मुद्रीकरणक्षमता प्राप्तुं साहाय्यं कृतम् अस्ति केचन नगराणि अन्तर्जाल-सेलिब्रिटी-अर्थव्यवस्थायां प्रतिभा-परिचय-नीतयः सक्रियरूपेण अध्ययनं कुर्वन्ति, निर्माणं च कुर्वन्ति, अन्तर्जाल-सेलिब्रिटी-एङ्कर्-कृते निवासः, निवासः, नामाङ्कनं च इत्यादीनां सुविधानां सेवां च प्रदास्यन्ति नूतनव्यापारे समाविष्टस्य अनन्तरं नेटवर्क् एंकराः सामाजिकबीमा, भविष्यनिधिः इत्यादीनां अधिककल्याणकारीणां गारण्टीं अपि आनन्दयिष्यन्ति एते "वास्तविकधनम्" युवानां आकर्षणार्थं "कठिनसूचकाः" सन्ति

तदतिरिक्तं समकालीनयुवकाः स्वस्य करियर-विकल्पेषु स्वस्य रुचिं शौकं च अधिकतया प्रमुखस्थाने स्थापयन्ति young people's करियरं चयनं कर्तुं "उत्तमं वस्तु"। परन्तु यत् उपेक्षितुं न शक्यते तत् अस्ति यत् यथा यथा ऑनलाइन-लाइव-प्रसारण-उद्योगः क्रमेण परिपक्वः भवति तथा च मञ्चाः सामग्री-गुणवत्तायां उपयोक्तृ-अनुभवे च अधिकतया केन्द्रीभवन्ति तथा तथा एंकर-जनाः अपि नियमितत्वेन अधिक-तीव्र-विपण्य-प्रतियोगितायाः सामनां करिष्यन्ति |.

निरन्तरं नवीनता एव एकमात्रं मार्गं विशिष्टतां प्राप्तुं। राष्ट्रिय-सजीव-प्रसारण-युगे सर्वेषां "वृत्तात् बहिः" गन्तुं अवसरः अस्ति इति भाति, परन्तु उष्णस्थानानि क्रमेण उद्भवन्ति, यातायातस्य ग्रहणं च सुकरं न भवति प्रमुखाः मञ्चाः अपि स्वस्य "अन्तर्जालप्रसिद्धानां उपरि निर्भरतां" त्यक्त्वा नूतनवृद्धिस्थानं अन्वेषयन्ति उदाहरणार्थं, ते सांस्कृतिकसञ्चारः, ज्ञानसाझेदारी, अमूर्तसांस्कृतिकविरासतां, पर्यटनम् इत्यादिभिः सामग्रीभिः सह निकटतया एकीकृताः सन्ति, तथा च तेषां स्थिरवृद्धिं प्रवर्धयन्ति विविध उच्चगुणवत्तायुक्तसामग्रीद्वारा ऑनलाइन लाइव प्रसारण उद्योग। अस्मिन् सन्दर्भे लंगराः परिवर्तनस्य उन्नयनस्य च तत्कालीन आवश्यकतां अनुभवन्ति सामग्रीनवाचारस्य गहनसंवर्धनद्वारा ते स्वकीयं जीवनशक्तिं प्रतिस्पर्धां च निर्वाहयितुं शक्नुवन्ति, तथा च "रूपस्य" कृते युद्धात् "मूल्यानां" कृते युद्धं कर्तुं शक्नुवन्ति

केवलं सद्कार्यं कृत्वा एव वयं "रक्ताः भवितुम्" शक्नुमः। पूर्वं केचन जनाः मन्यन्ते स्म यत् ऑनलाइन एंकरिंग् "गम्भीरं कार्यं न" इति यथा दुर्भावनापूर्णाः अनुमानाः, जानी-बुझकर धनस्य प्रदर्शनं, अश्लीलप्रदर्शनानि, मिथ्याप्रचाराः इत्यादयः उद्योगस्य प्रतिबिम्बं गम्भीररूपेण क्षतिं कुर्वन्ति, उद्योगस्य स्वस्थविकासे च बाधां जनयन्ति ज्ञातव्यं यत् ऑनलाइन-एङ्कर्-कृते "निम्न-दहलीज-शीघ्र-धनस्य" बर्बर-वृद्धि-कालः सदायै गतः, ध्यानं प्राप्तुं अवसरवादस्य, सनसनीखेजतायाः च उपरि अवलम्बनं च अन्ततः अल्पायुषः भविष्यति यथा यथा ऑनलाइन-लाइव-प्रसारण-उद्योगः मानकीकृत-विकासस्य नूतन-पदे प्रविशति, तथैव एंकर-जनानाम् अपि अधिकव्यावसायिक-विविध-दिशि विकासः भवितुमर्हति, "अन्तर्जाल-प्रसिद्धानां" तः "दीर्घकालीन-प्रसिद्धानां" कृते

यदा उद्योगस्य स्वस्थरूपेण विकासः भविष्यति तदा एव करियरस्य सम्भावनाः उज्ज्वलाः भविष्यन्ति। अधुना लघु-वीडियो तथा लाइव-प्रसारणं उपयोक्तृणां मनोरञ्जन-जीवनस्य सामग्री-उपभोगस्य च अनिवार्यः भागः अभवत्, तथा च दीर्घकालं यावत् स्थिरं विकास-प्रवृत्तिं निर्वाहयिष्यति |. "नियमितकर्मचारिणः भवितुं" प्रेरणा च दबावः च इति अपेक्षा अस्ति यत् लंगराः एतत् नूतनं प्रारम्भबिन्दुरूपेण गृह्णन्ति येन तेषां नवीनतायां प्रतिस्पर्धायां च निरन्तरं सुधारः भवति तथा च उद्योगस्य निरन्तरस्वस्थविकासे अधिकं योगदानं भविष्यति।

जियांग तियानजियाओ/आर्थिक दैनिक

(स्रोतः आर्थिक दैनिकः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया