समाचारं

आक्सफोर्डविश्वविद्यालयः नूतनं विद्युत्-उत्पादकं लेपनं विकसयति: बैकपैक्, काराः, मोबाईल्-फोनाः च सर्वे प्रकाश-विद्युत्-पैनलाः भवितुम् अर्हन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House news on August 10th, IT House इत्यनेन ९ अगस्त दिनाङ्के आक्सफोर्डविश्वविद्यालयात् प्रेसविज्ञप्त्या ज्ञातं यत् आक्सफोर्डविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य वैज्ञानिकाः एकां क्रान्तिकारीपद्धतिं विकसितवन्तः यत् सिलिकॉन्-आधारितसौरपटलस्य आवश्यकतां विना सौरकोशिकानां निर्माणं कर्तुं शक्नोति। एवं सति नूतनं विद्युत् उत्पादनसामग्री लेपितं भवतिपृष्ठभागे पृष्ठपुटं, कारं, सेलफोनम् इत्यादीनि नित्यवस्तूनि दृश्यन्ते, अधिकाधिकं सौरशक्तिं जनयितुं शक्नोति ।


प्रथमवारं एतत् नूतनं प्रकाशशोषकं पदार्थं स्थूलं लचीलं च अस्ति यत् "प्रायः कस्यापि" भवनस्य सामान्यवस्तुनः वा पृष्ठे प्रयोक्तुं शक्यते एषा अभूतपूर्वप्रौद्योगिकीसौरकोशिकायां बहुविधप्रकाशशोषकस्तरस्य स्तम्भनं, तस्मात् विस्तृततरवर्णक्रमीयपरिधिस्य उपयोगेन, समानमात्रायां सूर्यप्रकाशस्य अधिकशक्तिः उत्पादयितुं शक्यते ।

इदं अतिपतले लचीलं च पटलं पेरोव्स्काइट् प्रकाशशोषकस्तरं एकस्मात् माइक्रोन् इत्यस्मात् किञ्चित् अधिकं स्थूलतायाः स्तम्भयित्वा निर्मितं भवति इति कथ्यते एषा नूतना सामग्रीपारम्परिकसिलिकॉनवेफरस्य अपेक्षया १५० गुणाधिकं पतलं तथा पारम्परिकैकस्तरस्य सिलिकॉन् प्रकाशविद्युत्पटलस्य अपेक्षया ५% अधिकं ऊर्जाकुशलं च

आक्सफोर्डविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य पोस्टडॉक्टरेट्-शोधकः डॉ. शौइफेङ्ग् हू इत्यस्य मतं यत् एषः उपायः प्रकाशविद्युत्-यन्त्राणां कृते ४५% अधिकं, अधिकाधिक-दक्षतां प्राप्तुं समर्थः भवितुम् अर्हति इति

प्रकाशविद्युत्प्रौद्योगिक्याः एषः नूतनः उपायः प्रकाशविद्युत्प्रौद्योगिक्याः व्ययस्य अपि न्यूनीकरणं करिष्यति इति अपेक्षा अस्ति । कृशलचीलत्वात् प्रायः "कस्मिन् अपि पृष्ठे" प्रयोक्तुं शक्यते । प्रौद्योगिक्याः निर्माणस्य स्थापनायाः च व्ययः न्यूनीकरोति तथा च प्रकाशविद्युत्कृषिक्षेत्राणां संख्या वर्धते, तस्मात् अधिका स्थायि ऊर्जा उत्पद्यते इति अपेक्षा अस्ति

ज्ञातव्यं यत् एषा प्रौद्योगिकी अद्यापि शोधपदे अस्ति, तथा च आक्सफोर्ड-संशोधकाः नवनिर्मितानां पेरोव्स्काइट्-पटलानां दीर्घकालीनस्थिरतायाः उल्लेखं न कृतवन्तः शोधकर्तारः मन्यन्ते यत् तेषां दृष्टिकोणः सौरशक्तिव्ययस्य न्यूनीकरणं निरन्तरं करिष्यति, तत् च निर्मास्यतिनवीकरणीय ऊर्जायाः अत्यन्तं स्थायिरूपम्. सौरशक्तेः वैश्विकसरासरीव्ययः २०१० तमे वर्षात् प्रायः ९०% न्यूनीकृतः अस्ति, येन जीवाश्म-इन्धन-शक्तेः अपेक्षया प्रायः तृतीयभागः सस्ताः अस्ति ।