समाचारं

जियांग झिन्जी बैडु इत्यत्र जनसम्पर्कस्य प्रमुखरूपेण नियुक्तः अस्ति तथा च सः "लालशशकस्य मृत्युः" इति निबन्धस्य लेखकः अस्ति यः महाविद्यालयस्य प्रवेशपरीक्षायां सम्यक् स्कोरं प्राप्तवान्।

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिंगापुर-जिंग्वेइ इत्यादीनां उद्योगमाध्यमानां अनुसारं ९ अगस्तदिनाङ्के बैडु-अन्तःस्थैः प्रकटितं यत् बैडु-नगरस्य नूतनः जनसम्पर्क-प्रमुखः जियाङ्ग-जिन्जी इदानीं आगतः अस्ति, सः बैडु-समूहस्य वरिष्ठ-उपाध्यक्षं लिआङ्ग-झिक्सियाङ्ग्-इत्यस्मै प्रतिवेदनं ददाति

जनसूचनाः दर्शयति यत् जियांग् झिन्जी पूर्वं ३६० समूहस्य जनसम्पर्कस्य उपाध्यक्षः आसीत् । जियांग् झिन्जी २००१ तमे वर्षे महाविद्यालयप्रवेशपरीक्षायां स्वस्य सम्यक् रचनायाः "द डेथ आफ् द रेड रेबिट्" इत्यनेन प्रसिद्धा अभवत्, अनन्तरं नानजिङ्ग् नॉर्मल् विश्वविद्यालये प्रवेशं प्राप्तवती स्नातकपदवीं प्राप्त्वा चीनयुवादैनिक, अलीबाबा समूह जनसंपर्क विभाग, यिन्ताई समूह इत्यादिषु क्रमेण कार्यं कृतवान् ।

"मेट्रोपोलिटन एक्स्प्रेस्" इत्यस्य २०१७ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं एकदा जियांग् झिन्जी इत्यनेन साक्षात्कारे उक्तं यत् सा सामान्यतया "द रोमान्स् आफ् द थ्री किङ्ग्डम्स्" "वाटर मार्जिन" च द्रष्टुं रोचते, परन्तु एतत् प्रथमवारं यत् सा वास्तवतः लिखितवती अस्ति प्राचीन लोकभाषा। यदा अहम् परीक्षाकक्षे एतत् निबन्धं लिखन् आसीत् तदा निरीक्षकः समीपे स्थित्वा बहुकालं यावत् पश्यति स्म । अपि च, निबन्धस्य लेखनस्य ४० निमेषाधिकेषु कालखण्डे निरीक्षकः परिभ्रमति स्म, "अकस्मात् अवगच्छत् यत् निबन्धस्य प्रथमः पाठकः निरीक्षकः एव अस्ति" इति

"लालशशस्य मृत्युः" इत्यस्य प्रारम्भिकपरिच्छेदे लिखितम् अस्ति यत् "जियान'आन् (२२१ ई.) इत्यस्य षड्विंशतितमे वर्षे गुआन् युः मैचेङ्ग्-नगरं गत्वा पराजितः गृहीतः च अभवत् । सः आत्मसमर्पणं कर्तुं न अस्वीकृतवान्, ततः सन क्वान् इत्यनेन मारितः ।

२००१ तमे वर्षे जियांग् झिन्जी "द डेथ आफ् रेड रेबिट्" इत्यनेन महाविद्यालयस्य प्रवेशपरीक्षायां प्रसिद्धः अभवत् । २००५ तमे वर्षे स्नातकपदवीं प्राप्त्वा सः चीनयुवादैनिकपत्रेण सह अनुबन्धं कृतवान्, अनन्तरं २०१० तमे वर्षे मार्चमासे "गटरतैलस्य उपरि दमनः" तथा च "किमर्थं प्राध्यापकः यः ' इति विषये उद्घाटितवान्" इति विषये संवाददाता अभवत् । cover' of gutter oil change his story?" इति राष्ट्रव्यापी भावः उत्पन्नः ।