समाचारं

मस्कः स्पेसएक्स् रैप्टर् ३ इञ्जिनस्य प्रथमस्य इग्निशनस्य छायाचित्रं साझां कृतवान्, सरलतररूपेण डिजाइनेन सह

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ९ दिनाङ्के ज्ञापितं यत् मस्क् इत्यनेन अद्य सामाजिकमञ्चेषु स्पेसएक्स् रैप्टर् ३ इञ्जिनस्य प्रथमं इग्निशन-चित्रं साझां कृतम्, तस्य च सामूहिक-उत्पादनस्य एकं पदं समीपे भविष्यति इति अपेक्षा अस्ति


यथा चित्रात् दृश्यते, पूर्वजन्मद्वयस्य तुलने Raptor 3 इत्यस्य...रूपं बहु सरलं कृतम् अस्ति, समग्रं अधिकं संकुचितं भवति। इञ्जिनं कृष्णवर्णीयं भवति, नीलज्वालाः च उत्सर्जयति । यदि भवान् चित्रं जूम्-इन् करोति तर्हि भवान् पश्यति यत् Raptor 3 इत्यस्य उपरितनपृष्ठे श्वेत-हिमस्य स्तरः अस्ति, यस्याः शीतलन-प्रणाल्याः सम्बन्धः अपेक्षितः अस्ति


कस्तूरी एकदा अवदत्, .रैप्टर् ३ इत्यस्य तापकवचस्य आवश्यकता नास्ति, यत् तापकवचस्य कारणेन उत्पद्यमानान् द्रव्यमानस्य जटिलतायाश्च विषयान् अपि परिहरति, अतः इदं Raptor 2 इत्यस्मात् लघुतरं, अधिकं शक्तिशालीं, अधिकं कार्यकुशलं च अस्ति ।

स्पेसएक्स् आधिकारिकदत्तांशैः ज्ञायते यत् रैप्टर् ३ इञ्जिनस्य समुद्रतलस्य जोरः २८० टनः अस्ति (IT House Note: वर्तमानपीढी २३० टन अस्ति अग्रिम-पीढीयाः सुपर-हेवी बूस्टरस्य ३५ इञ्जिनानां विन्यासेन सह तस्य उड्डयनम्) थ्रस्ट् ९,८०० टनपर्यन्तं प्राप्तुं शक्नोति, यत् वर्तमानपीढीयाः अपेक्षया अधिकम् अस्ति ।