समाचारं

Microsoft Flight Simulator 2024 इत्यस्मिन् भवन्तः पादचालनम् अपि कर्तुं शक्नुवन्ति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Microsoft Flight Simulator 2024 महान् उत्तरकथा भविष्यति इति प्रतिज्ञायते, तत् च यथा यथा वयं क्रीडायाः विषये अधिकं ज्ञास्यामः तथा तथा अधिकाधिकं स्पष्टं भवति। यद्यपि एतत् पुनरावर्तनीयरूपेण २०२० संस्करणस्य उपरि बहुधा निर्माणं करिष्यति तथापि एषः क्रीडा केचन महत्त्वपूर्णाः नूतनाः गेमप्ले-विशेषताः अपि प्रवर्तयिष्यति, यथा विमानात् अवतीर्य परिभ्रमणस्य क्षमता


आम्, भवन्तः तत् सम्यक् पठन्ति। उड्डयनं विमाननं च निःसंदेहं Microsoft Flight Simulator 2024 इत्यस्य मूलं भविष्यति, परन्तु Microsoft Flight Simulator इत्यस्य प्रमुखः Jorge Neumann इत्यनेन एकस्मिन् साक्षात्कारे प्रकटितं यत् आगामिः उड्डयन सिमुलेशन श्रृङ्खला खिलाडयः सम्पूर्णं विशालं अत्यन्तं विस्तृतं च मानचित्रं पदातिना अन्वेष्टुं शक्नुवन्ति

न्यूमैन् अवदत् यत् - "माइक्रोसॉफ्ट फ्लाइट् सिमुलेटर् २०२४ इत्यस्मिन् विमानात् अवतीर्य परिभ्रमितुं शक्यते । भवान् स्वस्य प्रियपर्वतमार्गेण गत्वा स्वस्य प्रियपर्वतकेबिनपर्यन्तं गन्तुं शक्नोति, सरोवरस्य समीपे उपविश्य सूर्यास्तं द्रष्टुं शक्नोति। यथार्थतया एतत् स्थानम् अस्ति यत्र भवान् can अङ्कीयमिथुनस्य एकः विमर्शपूर्णः संसारः।”

"मम विचारेण सर्वेषां स्वकीयं विशिष्टं भावात्मकं स्थानं भवति...यदा Microsoft Flight Simulator 2020 इति प्रक्षेपणं जातम् तदा सर्वे पुनः स्वगृहं प्रति, ततः स्वजन्मस्थानं, स्वमित्राणां परिवारस्य च गृहं प्रति उड्डीयन्ते स्म।

"अहं बहु जिज्ञासुः अस्मि यत् जनाः कुत्र उड्डीयन्ते, यतः वयं २०२४ तमे वर्षे विश्वस्य एतावत् सुधारं कृतवन्तः यत् पुनः अन्वेषणस्य योग्यम् अस्ति, अपि च केचन विशेषताः सन्ति येषां विषये अस्माभिः अद्यापि न कथितं यत् अहं मन्ये यत् एतत् निर्मास्यति ततोऽपि अधिकं आकर्षकम्” इति ।

एतानि विशेषतानि कदा प्रकाशितानि भविष्यन्ति इति द्रष्टव्यम् अस्ति, परन्तु कतिपयेषु मासेषु एतत् क्रीडां विमोचयितुं निश्चितं इति विचार्य, आगामिषु सप्ताहेषु मासेषु च माइक्रोसॉफ्ट् क्रीडायाः विषये नूतनाः सूचनाः निरन्तरं प्रकाशयिष्यति इति सुरक्षितः शर्तः।

"Microsoft Flight Simulation 2024" इति Xbox Series X/S तथा PC platforms इत्यत्र नवम्बर् १९ दिनाङ्के प्रक्षेपणं भविष्यति ।