समाचारं

PS store rating system इति शङ्का अस्ति यत् Steam इत्यस्य उदाहरणम् अनुसृत्य समीक्षां लिखितुं खिलाडयः समर्थयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

समाचारानुसारं सोनी प्लेस्टेशन स्टोर सॉफ्टवेयरस्य रेटिंग् प्रणालीं सुधारयितुम्, उपयोक्तृभ्यः गेम रिव्यू लिखितुं क्षमताम् अपि प्रदातुं योजनां करोति इति शङ्का अस्ति, यत् Steam इत्यस्य प्लेयर समीक्षा इव भवति


PS Store इत्यस्य वर्तमानं रेटिंग् तन्त्रं तारारेटिंग् (1-5 तारा) अस्ति । परन्तु एतानि मूल्याङ्कनानि केवलं संख्यात्मकसूचकाः एव ददति तथा च क्रीडायाः वास्तविकप्रदर्शनस्य विषये विस्तृतसूचनायाः अभावः भवति ।


अधुना एव रेडिट्-मञ्चे एकः नेटिजनः अवदत् यत् सः ईमेल-लिङ्क् प्राप्तवान्, ततः प्लेस्टेशन-जालस्थले "Helldiver 2" इत्यस्य विषये समीक्षां लिखितुं आमन्त्रितः अभवत् अन्ये अपि नेटिजनाः अपि एतस्य वार्तायाः पुष्टिं कृतवन्तः यत् तेषां कृते अपि PS5 कृते विविधाः क्रीडासमीक्षाः लिखितुं ईमेलपत्राणि प्राप्तानि इति। एतेषु अधिकांशः क्रीडाः "Final Fantasy 7 Reborn" तथा "Sword Star" इत्यादीनि नवीनाः कार्याणि सन्ति । समीक्षालेखनस्य परीक्षणं सम्प्रति केवलं विशिष्टलिङ्कात् एव सुलभं दृश्यते, अधिकांशः आमन्त्रिताः खिलाडयः डिजिटलसंस्करणस्य उपयोक्तारः इति दृश्यन्ते ।


Steam player reviews इत्यस्य लोकप्रियतां दृष्ट्वा सोनी पूर्वस्य समीपे भवितुं स्वस्य डिजिटल-भण्डार-मुखस्य अधिकं पुनः आकारं दातुं विचारयति स्यात् । वर्तमानप्रतिक्रियायाः आधारेण प्रशंसकाः अपि अस्य विशेषतायाः विषये उत्साहिताः सन्ति ।