समाचारं

PS5 इत्यस्य विक्रयः यूके-देशे ४० लक्षं यूनिट् यावत् भवति, PS4 इत्यस्मात् ७ मासाः पृष्ठतः

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

GfK इत्यस्य आँकडानुसारं यूके-देशे ४० लक्षं प्लेस्टेशन ५ यूनिट् विक्रीतम् अस्ति ।


यूके-देशे एतत् विक्रयमात्रं प्राप्तुं नवमः गेम-कन्सोल् अस्ति, परन्तु PS4 इत्यस्मात् ३१ सप्ताहाः (प्रायः ७ मासाः) अधिकं समयः अभवत् ।

पूर्ववर्तीनां अपेक्षया बहु महत्तरं भवति चेदपि यूके-देशे पञ्चमं द्रुततरं विक्रीयमाणं कन्सोल् अस्ति । यथा, PS1 (चतुर्थस्थानं प्राप्तम्) इत्यस्य मूल्यं 76 सप्ताहेभ्यः विपण्यां यावत् £129 यावत् न्यूनीकृतम् अस्ति, तथा च यदा विक्रयः 4 मिलियनं भवति तदा मूल्यं £100 तः न्यूनं भवति

राजस्वस्य दृष्ट्या PS5 इत्यनेन विक्रयणस्य अस्मिन् बिन्दौ अन्येभ्यः कन्सोल् इत्यस्मात् अधिकं उत्पन्नं, £1.85 बिलियन इत्यस्मात् किञ्चित् न्यूनम् । एतस्य तुलने PS4 कृते £1.26 अरबं भवति ।

निन्टेन्डो वाई इति द्रुततमः गेम कन्सोल् अस्ति यः ४० लक्षं यूनिट् विक्रीतवान्, १० लक्षं यूनिट् विक्रयं प्राप्तुं PS5 इत्यनेन सह बद्धः, २० लक्षं ३० लक्षं यूनिट् यावत् द्रुततमः च अस्य कन्सोल् इत्यस्य मूल्यं प्रारम्भे १८० पाउण्ड् भविष्यति, वर्षत्रयानन्तरं १४० पाउण्ड् मूल्यं च भविष्यति ।

GfK इत्यस्य क्रीडाप्रमुखः Dorian Bloch इत्ययं कथयति यत् "प्रायः आवेग-क्रयणमूल्येषु विक्रीयमाणानां कन्सोलानां पीढी समाप्तवती अस्ति। Wii, PS1, PS2, Xbox 360 च, प्रक्षेपणात् आरभ्य यथा ते निवृत्ताः अभवन् तथा च मूल्ये महत्त्वपूर्णतया न्यूनीकृताः कालान्तरे, विक्रये भूमिः नष्टा अस्ति यदा ४० लक्षं यूनिट् यावत् भवति तदा सञ्चितसरासरी विक्रयमूल्यं न्यूनं भवति” इति ।

यूके-देशे ४० लक्षं यावत् गेम-कन्सोल्-विक्रयस्य क्रमाङ्कनं निम्नलिखितम् अस्ति ।

क्रमाङ्कनम्
निमन्त्रकः
गृहीतः समयः (सप्ताहाः) २.
विक्रय (GBP) ९.
औसतमूल्यं (GBP) ९.
1
Wii
102
178
2
PS2
114
204
3
PS4
161
१.२६ अब्जः
311
4
PS1
182
146
5
PS5
192
१.८४६ अर्ब
460
6
Xbox 360 इति
193
211
7
निन्टेन्डो स्विच
203
१.०७ अर्ब
267
8
PS3
210
१.१५ अर्ब
288
9
Xbox One इति
211
१.२२ अर्ब
305