समाचारं

३३ तमः स्वर्णः ! महिलानां ५० किलोग्राममुक्केबाजीवर्गे वु यू ओलम्पिकस्वर्णपदकं प्राप्तवान्

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १० दिनाङ्के प्रातःकाले शङ्घाईनगरस्य चीनीयः ओलम्पिकक्रीडकः वु यू महिलानां ५० किलोग्रामस्य अन्तिमस्पर्धायां तुर्कीदेशस्य बास्नाज् काकिरोग्लु इत्यनेन सह कठिनं युद्धं कृतवान् अन्ततः सः स्वस्य प्रतिद्वन्द्विनं पराजय्य पेरिसतः विश्वं पुनः आनयत् ए बहुमूल्यं स्वर्णपदकं।
१९९५ तमे वर्षे जनवरीमासे जन्म प्राप्य सा २९ वर्षीयः अस्ति सा ओलम्पिकमुक्केबाजीविजेता ज़ौ शिमिंग् इव गुइझोउनगरस्य अस्ति २००८ तमे वर्षे बीजिंग-ओलम्पिकस्य वर्षे तस्याः जीवनस्य प्रक्षेपवक्रता अपि परिवर्तिता: सा कनिष्ठ-उच्चविद्यालयस्य प्रथमश्रेण्यां आसीत् गाइडिंग्-मण्डलस्य चाङ्गमिङ्ग्-मध्यविद्यालयः वु यू-इत्यस्य माता ली यान्-इत्यनेन क्रीडा-छात्राणां चयन-कार्य्ये भागं ग्रहीतुं प्रेषितः । मुक्केबाजीं शिक्षमाणाः बहवः बालिकाः ये स्वपरिवारस्य विरोधस्य सामनां कुर्वन्ति तेषां विपरीतम्, वु यू पूर्णतया मातुः चयनस्य कारणेन मुक्केबाजः अभवत् was more competitive क्रीडां शिक्षन्तु” इति ।
पश्चात् ली यान् एकस्मिन् साक्षात्कारे प्रकटितवान् यत् मूललक्ष्यं वु यु इत्यस्य भगिनीं तत्र प्रेषयितुं आसीत्, परन्तु वु यू इत्यस्य आयुः सम्यक् आसीत्, तस्मात् सा प्रशिक्षकेन चयनिता सः ग्राम्यक्षेत्रे वर्धमानः, पर्वतारोहणं च रोचते स्म अध्ययनानन्तरं बास्केटबॉलक्रीडा अपि रोचते स्म वु यू लचीलः, हस्तपादयोः सह सुसमन्वितः च आसीत् दल। नवम्बर २०२० तमे वर्षे सैन्यस्य व्यावसायिकक्रीडाबलानाम् समायोजनं सुधारणं च कृतम्, प्रान्तानां, नगरानां, क्रीडकानां च मध्ये द्विपक्षीयपरिचयस्य अन्तर्गतं वु यू शङ्घाई याङ्गपु-नगरे पञ्जीकरणं कृत्वा शङ्घाई-क्रीडकः अभवत्
मुक्केबाजीक्रीडायां दृढः वु युः निरन्तरं चॅम्पियनशिपं प्राप्तवान् । २०१९ तमस्य वर्षस्य अक्टोबर्-मासस्य २५ दिनाङ्के सप्तम-सैन्य-विश्व-क्रीडायाः महिलानां मुक्केबाजी-४८-५१ किलोग्राम-अन्तिम-क्रीडायां चॅम्पियनशिपं प्राप्तवती । २०२३ तमस्य वर्षस्य मार्चमासे २०२३ तमे वर्षे महिलाविश्वमुक्केबाजीप्रतियोगितायां वु यू ५२ किलोग्रामभारविजेता अभवत् । २०२३ तमस्य वर्षस्य अक्टोबर्-मासे हाङ्गझौ-नगरे १९ तमे एशिया-क्रीडायां महिलानां ५० किलोग्राम-मुक्केबाजी-विजेता वु यु-इत्यनेन पेरिस्-ओलम्पिक-क्रीडायाः योग्यता प्राप्ता । उल्लेखनीयं यत् वु यू एकदा ओलम्पिकविजेता ज़ौ शिमिंग् इत्यस्य प्रशिक्षकस्य झाङ्ग चुआन्लियाङ्ग इत्यस्य अधीनं अध्ययनं कृतवती तस्याः क्रीडाशैली अतीव चपलः अस्ति तथा च तस्याः वरिष्ठभ्रातुः ज़ौ शिमिंग् इत्यस्य किञ्चित् सदृशी अस्ति ।
पेरिस्-ओलम्पिक-क्रीडायां स्वर्णपदकं प्राप्य वु युः सर्वोत्तमं प्रदर्शनं कृतवान् । (Xinmin Evening News विशेष संवाददाता जिन लेई संवाददाता ली युआनचुन)
प्रतिवेदन/प्रतिक्रिया