समाचारं

विदेशीयमाध्यमाः : पारस्परिकप्रतिक्रिया ! ब्राजील् ब्राजील्देशे निकारागुआदेशस्य राजदूतं निष्कासयितुं निश्चयति

2024-08-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अगस्त ९.एसोसिएटेड् प्रेस तथा रायटर्स् इत्येतयोः समाचारानुसारं ८ अगस्तदिनाङ्के स्थानीयसमये ब्राजीलसर्वकारेण निकारागुआसर्वकारेण हाले एव निकारागुआराजदूतं निष्कासयितुं "प्रतिकाररूपेण" देशे निष्कासनस्य निर्णयः कृतः देशे ब्राजीलस्य राजदूतः तथैव कार्याणि"।

समाचारानुसारं ब्राजीलस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत्, देशे निकारागुआदेशस्य राजदूतं मातुः निष्कासयितुं निर्णयः कृतः, यत् "नाइजीरियादेशे ब्राजीलदेशस्य राजदूतस्य डा कोस्टा इत्यस्य विरुद्धं निकारागुआ-सर्वकारेण कृतानां उपायानां प्रति एषा परस्परप्रतिक्रिया अस्ति" इति " " . नाइजीरियादेशे देशस्य राजदूतः निकारागुआदेशात् निर्गतः इति अपि वक्तव्ये उक्तम्।

ब्राजीलस्य राष्ट्रियसमाचारसंस्थायाः अनुसारं निकारागुआ-सर्वकारेण नाइजीरियादेशे ब्राजीलराजदूतं निष्कासयितुं निर्णयः कृतः यतोहि ब्राजील्-देशेन नाइजीरिया-राजधानी-मनागुआ-नगरे १९ जुलै-दिनाङ्के आयोजिते सैण्डिनिस्ट-क्रान्तिः-उत्सवे भागं ग्रहीतुं कर्मचारिणः न प्रेषिताः द्वयोः देशयोः अपि क्षयः आरब्धः ।

निकारागुआ-सर्वकारेण एकं वक्तव्यं प्रकाशितं यत् ब्राजील्-देशे तस्य राजदूतः, नाइजीरिया-देशे ब्राजील्-देशस्य राजदूतः च द्वौ अपि स्वपदं त्यक्तवन्तौ, परन्तु तेषां निष्कासनस्य उल्लेखं न कृतवान्, विवरणं वा न दत्तवान्

पश्चात् निकारागुआदेशस्य उपराष्ट्रपतिः मुरिलो इत्यनेन पुष्टिः कृता यत् निकारागुआदेशे ब्राजीलदेशस्य राजदूतः ८ दिनाङ्के पूर्वमेव मनागुआदेशात् निर्गतवान्, ब्राजीलदेशे देशस्य राजदूतः स्वदेशं प्रत्यागत्य निकारागुआदेशस्य अर्थव्यवस्थामन्त्रालये सेवां करिष्यति इति

स्रोतः चीन न्यूज नेटवर्क

प्रतिवेदन/प्रतिक्रिया